Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
र्णवः
श्री अतिमतकमुनिकथा
॥११५॥
सुवर्णबहिणी
दीपमाधाय चैक्षिष्ट, वासनानां स विंशतिम् । क्षणं प्रतीक्ष्य चोत्थाप्य, पत्नीमिदमुवाच च ॥ ५३॥ कार्य स्थैर्य पिये ! कार्ये, सर्वस्मिन्निति मन्मतेः । फलं पश्य बनायासाल्लाभोऽभूदावयोरियान् ॥ ५४॥ आयान्तीं वेसरी द्वारे, भपती वारयेत् शुनी । पितृवर्गे वथूर्गत्वाऽकथयिष्यदिदं धनन् ॥ ५५ ॥ तदनेन धनेनोच्चः, सदन कारयिष्यते । विवाहयोच्चकुल्याभिः, स्वीभिः सह सुतस्य तु ॥ ५६ ।। तत् पुत्र ! स्थिरता श्रेष्ठा, सर्वत्र कुरु तां ततः । उत्तालानां भवेत् पश्चात्तापोऽपि पृष्टगेहिवत् ।। ५७ ।। पृष्टाख्योऽभूत् कुटुम्ब्येका, पुरा ग्रामे कुशस्थले । यक्षः सप्लोपवस्त्रे वासेग, तेनाऽऽराद्धो धनेच्छया ॥ ५८॥ सोऽवग् भद्र ! त्वया ग्राह्य, पिच्छमेकं प्रगे प्रगे । सुवर्णबहिणीभूय, नृत्यतः पतिरां मम ॥ ५९॥ सदैवैवं स कुणिो, धनवानचिरादभूत् । दिव्यप्रसादः स्वल्पोऽपि, निकामं कामदो नृणाम् ॥ ६ ॥ अन्येद्यचिन्तितं तेन, दूरे यक्षालयेऽन्वहम् । प्रातः प्रातश्च को गन्ता ?, तद् गृहाम्येनमक्षतम् ॥६१॥ ध्यात्वेति वाहितस्तेन, हस्तस्तद्ग्रहणेच्छया । तत्पुण्यवदगात् कापि, काकीभूय स केक्यपि ॥ ६२ ।। ग्रामं ग्रामं प्रने पृष्टः, कुटुम्बी यक्षसद्मनि । स्वभावजमपि पिच्छ, कहिचिन्नाप बर्हिणः ।। ६३ ।। नमस्याभिस्तपरयाभिर्वरिवस्याभिरन्यहम् । तेनाऽऽराद्धोऽधिकं यक्षो, नैव दर्शनमप्यदात् ॥ ६४ ॥ सन्तापभाजन,पश्चात्तापादेष ह्यजायत । देवं हि दुर्मतिं दत्ते, चपेटां न कपोलयोः ॥६५॥ तेनाऽतिमुक्तकोत्तालो, भवन् भूर्माऽनुतापवान् । तत् श्रुत्वाऽ ऽभ्यधात् तात !, धर्म स्थैर्य न युज्यते ॥६६॥ चञ्चलं पिप्पलदलमिवाऽऽयुर्मनुजन्मनाम् । तदाश्चर्यमिवाभाति, यत् सुप्वोत्थीयते प्रगे ।। ६७ ।।
ध्यात्वेति बालन, दुरे यादव । वि
॥११५॥
For Private and Personal Use Only

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269