Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
र्णवः ॥११४॥
श्री नमिराजर्षिकथा
器端榮路器等器端器端端端端器端器錄器器器鉴器器端器
राजमः पुनरपृच्छत् , क यूयं यास्यथाधुना ! । गुरुराह गुरूपान्ते, तत्राऽऽयाम्यस्मि सोऽप्यवक ॥ २३॥ प्राप्तः प्रभुः प्रभूपान्ते, तमादायार्भकं ततः । धर्माख्यानाम्भसाऽरेमेरजसं कमीश्वरः ॥ २४॥ अस्मिन्नसारे संसारे, सारं किञ्चिन्न वीक्ष्यते । यौवनं जीवितं देहो, धनं सर्वमशाश्वतम् ॥ २५ ।। भोगा रोगावहा योगा, योगिनां न सुखावहाः । कुशाग्रलग्नपानीयबिन्दुवत् चाऽऽयुरस्थिरम् ।। २६ ॥ धर्म एवाहतोऽशेषदुःखखानिक्षयक्षमः । तत्रापि सारं चारित्रमचिरात् मोक्षसौख्यदम् ॥ २७ ॥ एवमर्हद्वचोदीपदृष्टस्पष्टार्थनिश्चयः । ऊचे च गृहमेत्यादः, पितरावतिमुक्तकः ॥ २८ ॥ शुश्रुवेऽद्य मया वाणी, पितरौ ! चरमाहतः । मोहनिद्रातमश्छेदे, सहस्रकरसोदरा ॥ २९ ॥ तयोन्मीलितनेत्रोऽहमादास्येऽथाऽऽर्हतं व्रतम् । तावूचतुर्वन्स ! वेरिस, कथं धर्म त्वमर्भकः ? ३०॥ सोऽवग् यदेव जानामि, तदेवापि न वेद्यहम् । यद् जाने न तदेवाह, वेग्रीति परमार्थतः ॥ ३१ ॥ ऊचतुः पितरौ वत्स !, कथं ब्रूपेऽसमञ्जसम् ? सोऽवादीत् पितरौ ! जाने, जातस्य मरणं ध्रुवम् ॥ ३२ ॥ कदा कस्य ? कथं वेति ?, सम्यगेतन वेमिनु । न वेनि यान्ति कैः श्वभ्रे ?, कर्मभिर्यान्ति वेदम्यपि ॥३३॥ अथो नृपोऽवदत् पुत्र !, कर्कशक्लेशकारिणीम् । दीक्षा कक्षीकरोपि त्वं, कदलीकोमलः कथम् ? ॥ ३४ ॥ पश्चोत्पाट्या यमाश्चाङ्गे, गुरवः पञ्च मेरवः । तथा शीलभरोऽश्रान्त, कचलोचोऽतिदुष्करः ॥ ३५ ॥ सोढव्या दुस्सहा बाद, द्वाविंशतिः परीषहाः । रूक्षं भैक्ष्यं भवेद् भक्ष्य, समत्वं मित्र-शत्रुषु ॥ ३६ ।। शोभतेऽवसरे सर्व, भुक्तभोगश्चरेव॑तम् । तत् पुत्रात्राऽऽग्रह मुञ्च, ह्यत्र भन्ना महारथाः ॥३७॥
器端濫器蹤器端端器鉴器器器蹤器器器監聽器鑑聽聽器
॥११४॥
For Private and Personal Use Only

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269