Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 254
________________ Shri Mahavir Jain Aradhana Kendra www.kotbatirth.org Acharya Shri Kailassagarsuri Gyanmandir 蒸蒸茶器晓晓晓晓器端器端茶器器端端器端柴蹤器端蒸 इतश्च चरमतीर्थकरो वीरजिनेश्वरः । विहरन् समवासा देत्योद्यानेऽन्यदा पुरः ॥ ८॥ जयं वर्द्धापयामासागमेनाऽऽरामिकोऽर्हतः । नृपो ननत तत् श्रुत्वा, केकीव जलदध्वनिम् ॥ ९॥ ततोऽस्मायनृणीकारं, दानं दत्वा मुदा नृपः । चचाल श्राक मनोऽभीष्टे, द्यौत्सुक्यं जन आगते ॥ १०॥ स त्रिः प्रदक्षिणीकृत्य, नृपो वीरं नमोऽकरोत् । यथास्थानं निषण्णश्च, पपौ तद्देशनामृतम् ॥११॥ कैश्चिद यतित्वं श्राद्धत्वं, सम्यक्त्वं कैश्चिदाश्रितम् । निशम्य देशनां पात्रे, न्यस्ता हि न मुधा सुधा ॥ १२ ॥ अहो रूपं स्फुरद्पमहो! वाग्वैभवोद्भवम् । नान् जनो गुणान् गृह्णन्नित्यादीन् स्वाऽऽस्पदं ययौ ॥१३॥ इतश्च पष्टतपसः, पारणार्थी जगद्गुरुम् । आपृच्छय गौतमोऽविक्षत्, पुरान्तः श्रेयसां निधिः ॥ १४ ॥ अतिमुक्तकुमारोऽपि, कुमारीः स्ववयःसमेः । सुवर्णकन्दुकक्रीडां, तदा चके नृपाध्वनि ॥ १५ ॥ धावं धावं विशश्राम, श्रान्तच्छायासु समनः । प्रविष्टं गोचरेद्राक्षीत् , कुमारो गौतमं मुनिम् ॥ १६ ॥ स्वभावाद् विनयो राजपुत्रे स्यादित्यसौ शिशुः । द्रागुत्थाय नमश्चक्रे, गौतमांधी उवाच च ॥ १७॥ के यूयं ? कुत्र बसथ ?, भ्राम्यथेत्थं कथं पुरे। स्वाम्याख्यत् साधवः साधो!, वसामोऽन्त्याईतोऽन्तिके ॥१८॥ पर्यटामश्च भिक्षार्थमुच्च-नीचकुलेऽन्वहम् । तत् श्रुत्वाऽह कुमारोऽसौ, पाश्चद्रोमांश्चकञ्चुकः ॥ १९ ॥ तर्यायात ममाऽऽवासे, यद् भिक्षां दापयामि वः । इत्युक्त्वाऽऽकृष्य हस्ताभ्यां, वेश्मनेऽचालयत् स तम् ॥२०॥ दूराद् गुरुकरच्छन्नशीर्षमायान्तमात्मजम् । वीक्ष्याभूद् विकसद्गात्रा, प्रमः प्रसनवद् भृशम् ॥ २१ ॥ ततः श्रीदेवी देवीव, गुर्वालोकेऽनिमेषदृक् । भक्त्या मुनि नमस्कृत्य, मोदकैः प्रत्यलाभयत् ।। २२ ॥ 潍柴柴柴柴柴路器器器鉴器类際舞樂器晓晓晓晓晓晓器 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269