Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
***
जैन कथा
भवः ॥११३॥
श्री अतिमुक्तकमुनिकथा
***
*
器器鑑器鑑器懿器端盖盖器器誘器蒸蒸器器靠號器器器器
प्रभातायां निशीथिन्यां, श्वेतेभं मन्दरोपरि । तस्मिन्नारूढमात्मानं, स्वप्ने, पश्यति(ऽपश्यत् स) पार्थिवः ।। १३१ ॥ प्रबुद्धस्तूर्यशब्देन, नीरोगस्तत्क्ष्क्षणादभूत् । दथ्यो लन्धो धुना स्वमः, प्रधानमधिकं मया ॥ १३२ ॥ दृष्टः कापीदृशश्चात् पर्वतः सुभगाकृतिः । इत्यहापोहवशतो, जातिस्मृतिमवाप सः ।। १३३ ॥ विमाने पुष्पोत्तरे प्राच्य(ग )भवेऽभूवं सुरे समम् । जिनजन्ममहे तत्र, गतोऽहं मन्दराचले ।। १३४ ।। दृष्टस्तत्रायमित्येष, प्रबुद्धश्चिन्तयन् भृशम् । प्रत्येकबुद्धो भगवान् , प्राबाजीत् स्वयमेव सः ।। १३५ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तित उद्धृता श्री नमिराजर्षिकथा संपूर्णा.
___७९ श्री अतिमुक्तकमुनिकथा अस्तीह भरतक्षेत्रे, पोलासं नाम पत्तनम् । कमलालङ्कृतं सारं, कासार इव यत् सदा ॥१॥ तत्र शत्रुधरित्रीशकुरङ्गवासकेसरी । सदाजयो जयो राजा, राजेवाऽऽनन्दकृत् सताम् ॥२॥ श्रीदेवीव हरेस्तस्य, श्रीदेवी देव्यभूत् प्रिया । या जिगाय जगद्योपित्सौभाग्यं रूपरेखया ।।३।। साऽन्यदा द्रुममद्राक्षीद्, रात्री स्वमेऽतिमुक्तकम् । तदैव दैवतो गर्भ, मअरीव फलं दधौ ॥ ४॥ सम्पूर्णलक्षणं सम्पूर्णे दिनेऽसूत सा सुतम् । स्वप्नेऽतिमुक्तको दृष्टोऽभूत् नाना सोऽतिमुक्तकः ।। ५॥ मरालवालवत् पद्म, पद्मादमथाङ्कतः । सञ्चरन् सोज्ववद्धिष्ट, साई[माता पित्रोमनोरथैः ॥६॥ हसंश्चप्पुटिकादानाद् , जल्पन मन्मनभाषया। पितुः कूर्चकचान् कर्षन् , सोऽभवद् द्वित्रिवार्षिकः ॥७॥
*****
****
| ॥११३॥
For Private and Personal Use Only

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269