Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 251
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथा श्रीनमिराजर्षिकथा गेव: ॥११२॥ 添游染染整张张张柴柴柴柴张张晓亲来张张张张染染等 सुरेन्द्र इव भुञानो, भोगांस्ताभिः समं नमिः । अनैषीत् सुखज कालमथो पद्मरथोऽपि हि ॥ १०१॥ विदेहदेशजे राज्येऽभिषिच्य युगवाहुजम् । संसारासारतां ज्ञात्वा, प्रव्रज्याऽऽप शिवश्रियम् ॥ १०२।। अथो मणिरथो रात्रौ, तस्यां दष्टो महाहिना । चतुर्थी नरकपृथ्व्यां, मृत्वोत्पेदेऽतिपाप्मतः॥ १०३॥ संस्कारितावुभौ मन्त्रि-सामन्तायैः सहोदरौ । न्यस्तश्चन्द्रयशा राज्ये, कथञ्चित् प्रतिबोधितः[-ध्य तैः ॥१०४|| इतश्चालानमुन्मूल्य, श्वेतेभो नमिभुभुजः । अभि विन्ध्याटवीं गच्छन् , सुदर्शनपुरान्तिके ॥ १०५ ॥ दृष्टो गतैश्च वाह्याल्यां, चन्द्रयशोऽनुजीविभिः । उक्तोऽस्मै सोऽपि तं गत्वा, निनाय स्वपुरं स्यात् ॥१०६॥ युग्मम् चरैत्विा नमेरुक्तं, स चन्द्रयशसे जनम् । प्राहिणोत् मद्गजं देहि, तस्मै सोऽपीदमत्रवीत् ॥ १०७ ॥ रत्नानि शासने न स्युः, कस्यापि लिखितानि भोः ! । यो बलेनाधिकस्तानि, तस्यैवेत्यत्र निर्णयः ॥१०८।। गत्वा दूतेन तत् प्रोक्तं, नमिराजस्ततोऽनमिः । क्रुद्धः सर्वबलेनालमचालीदग्रजोपरि ॥ १०९ ॥ अथ चन्द्रयशा ज्ञात्वाऽऽगच्छन्तं कटकं नमः । निर्गच्छन् स्वघलेनापशकुनेन निवारितः ॥ ११ ॥ पिधाय नगरद्वार, तिष्ठेत्युक्तः स मन्त्रिभिः । कालोचितं करिष्यामः, पुनर्नावसरोऽधुना ॥ १११॥ तस्थौ नमिश्चतुर्दिक्षु, पुरमावेष्टय सेनया । अश्रौषीत् सुव्रतार्याऽपि, जनश्रुत्याऽसुखं तयोः ॥ ११२ ॥ मा मनुष्यक्षयं कृत्वा, यातामेतावधोगतिम् । इतिप्रवर्तिनी पृष्टवा, साऽगात् तद्बोधहेतवे ।। ११३॥ पूर्व प्राप्ता बहिः सैन्ये, ततोऽस्या दत्तगासनम् । नत्वोपविष्टो भूपीठे, नमिराजः कृताञ्जलिः॥ ११४ ॥ साऽऽह राजन्नसारेयं, राज्यश्रीविषया विषम् । तत्कृते नरके दुःखसहनं युज्यते कथम् ? ॥११५ ॥ ॥११२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269