Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 246
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 器端器蒸發器蒸器凝器蒸器馨蒸譯器鑑鑑器器端暴躁鬱器 राजन् ! कस्योपरि द्वेष, मा कुर्याः प्रीतिमङ्गिषु । भजस्व चतुःशरणं, निर्वति चेतसो भज ।। २६ ।। स्वकृतं दुष्कृतं निन्द, सह व्यसनमागतम् । निमित्तमात्रमत्र स्यात् , परः स्व(स्वं) कर्म भुज्यते ॥ २७ ॥ पाथेयं परलोकस्य, स्मराऽर्हन्तं गुरुं वृषम् । दुष्टान्यष्टादश स्पष्टं, पापस्थानानि वर्जय ।। २८ ।। पितृ-मातृ-भ्रातृ-पुत्रादिकं सङ्गग्रज त्यज । स्मर पञ्चनस्कार, सारं श्रीजिनशासने ।। २९ ।। तत् कृताञ्जलिना सर्वे, प्रपन युगवाहुना । ममार च नमस्कार-जापसारः समाधिना ॥ ३०॥ पूत्कृतं चन्द्रयशसा, कामरेखेत्यचिन्तयत् । मद्रूपं धिक् कृते यस्यानर्थोऽभूदीदृशो महान् ॥ ३१॥ व्यापादयिष्यति बेगे, मत्पुत्रमपि मत्कृते । शीलरत्नं तदात्मीयं, गत्वा रक्षामि कुत्रचित् ॥ ३२॥ चिन्तयित्वेति पुत्रादि-वर्ग शोकात्मतां गतम् । सम्बोध्या निशि दिशं, प्रतीची प्र(प्रति प्राची)चचाल सा ॥३३।। कराटव्यामटन्त्याप, मध्याहऽजसरः पुरः। प्राणवृत्ति फलैश्चक्रे, बलीयो देवचेष्टितम् ॥ ३४॥ साकारानशनं कृत्वा, सा सुप्ता कदलीगृहे । आगता रजनिस्तत्र, पूत्कुर्वन्ति मृगारयः ॥ ३५ ॥ घुर्घरन्ति वराहौघाः, फेत्कारान् विदधुः शिवाः । नमस्कारपरावर्त्तपरायत्ता मनस्विनी ॥ ३६॥ अर्द्धरात्रे बभूवास्या, महत्युदरवेदना । सर्वलक्षणसम्पूर्ण, प्रसूता सा ततः सुतम् ॥ ३७॥ सं(सा)वेष्टय कम्मलेनेनं, मुद्रां न्यस्यामुचत् पितुः । स्वयं गता सरः प्रातः, क्षालित वस्त्रमात्मनः ॥ ३८ ॥ स्नानार्थं यावदुत्तीर्णा, तावदागात् पयःकरी । तेनैषा शुण्डयोत्पाटध, लीलयोल्लालिताऽम्बरे ॥ ३९ ॥ दैवादात्ता सुरूपेति, खेचरेण पतन्त्यसौ । रुदन्ती(ती) सुदती नीता, तेन वैताढयभूधरम् ॥ ४० ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269