Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
器樂器器器蒸器鉴號號號號號號號號樂器繼器能器凝器蒸
अथोत्तरमथुगतस्तां याम्यमथुरापुरीम् । आगादेको वणिकपुत्रो, दिग्यात्रार्थ महार्थवान् ॥ २॥ तत्रत्यष्ठिनैकेनामुष्य सख्यमभूत् समम् । न्यमन्त्रि तेन भुक्त्यर्थ, तस्याङ्गं ह्येतदादिमम् ।। ३ ॥ भोजनायोपविष्टेऽस्मिन, श्रेष्ठिनोऽस्य स्वसानिका । तालवृन्तकरा वातोपचौरस्तमुपाचरत् ॥ ४ ॥ तस्याः स श्रेष्टिम् रूपं, निर्वर्ण्य वर्णनातिगम् । पादादारभ्य शीर्पान्तं, रागग्रस्तोऽभवत्तराम् ।। ५ ॥ साऽथिता स्वजनरुक्तमेनां दास्तदा वयम् । यद्याद्यापत्यसम्पत्ति, यावत् त्वमिह तिष्ठसि ॥६॥ तथैव स्वीकृते तेन, जातोद्वाहोत्र तिष्ठति । समुखं सान्नि(न्न)काऽन्येागुय॑भृद् गृह(हि) धर्मतः ॥ ७ ॥ इतश्च लेखस्तत्पित्रोरागात् तत्र लिपीकृतम् । यदभिशोः शोकाद्, वत्साऽऽन्ध्यं बाधतेऽधिकम् ॥ ८॥ जीवन्तौ प्रेक्षसे चेत् नौ, तदागच्छे मुत ! । मुञ्चन्नथणि तं लेख, वाचयामास दारकः ॥९॥ दृष्टः पृष्टस्तया नोचे, वाचयित्वा ततः स्वयम् । उक्तो मा खिद्यथा मतः, सर्व भव्यं भविष्यति ॥१०॥ ततस्तयोदितं पित्रोस्ताभ्यां प्रस्थापितोऽथ सः । सकलत्रोऽर्द्धमार्गेऽपि, प्रामुत सुतमन्निका ।! ११ ॥ करिष्यतोऽभिधां सूनोः, पितराविति तेन न। मार्ग तस्यार्पितं नाम, पितृवक्त्रा हि सत्सुताः ॥ १२ ॥ उल्लापयन् परिजनोऽनिकापुत्रस्तमित्यवक् । सझायातस्तदेवास्य, पितरौ नाम चक्रतुः ॥ १३ ॥ वधे चन्द्रलेखेवान्निकापुत्रः पितुर्गृहे । ययौ च यावनवनकोडं क्रोड इवोन्मदः ॥ १४ ॥ तदैव लघुकर्मत्वात् , त्यक्तभोगोऽग्रही रतम् । विजहारान्निकासूनुर्भूत्वाऽऽचार्यः क्रमात् महीम् ॥१५।। पुष्पभद्रपुरेऽन्येधुरागात् गङ्गातटस्थिते । पुष्पकेनु पस्तत्र, तत्प्रिया पुष्पवत्यभृत् ॥ १६ ॥
For Private and Personal Use Only

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269