Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
亲张继张继聪张张张继器类藥器弟弟弟弟弟弟游签张馨
मातुलं शीतलाचार्य, गुरुमापृच्छय वन्दितुम् । प्रचेलुस्तेऽन्यदा जन्मस्तत्पावितपुरो बहिः ॥ ७ ॥ बहिबिकाल इत्यस्थुस्ते देवकुलिकान्तरे । यान्तं पुरान्तः श्राद्धं तेऽवोचन वाच्य गुरोरदः ॥ ८॥ आत्तव्रतास्ते जामेया, बन्दितुं वो यदेयरुः । विकाल इति नाऽऽजग्मुरुक्तेऽहुप्यद् गुरुर्भशम ॥९॥ तत्र तेषां शुभध्यानादुत्पेदे केवलं निशि । प्रातरते तत्र नाऽऽयातास्ततो(दा) दध्यौ गुरुधुवम् ॥ १० ॥ ते सूत्रपौरुषी कृत्वैष्यन्ति तत्रापि नाऽऽययुः । अथार्थ(-पाध) पौरुषीं तत्राप्येयुनते ततो गुरुः ॥ ११ ॥ स्वयमुत्कष्ठितोऽचालीत् , नाभ्युत्तस्थुन ते क्रमौ । प्रामार्जयन वीतरागा, गुरोन्यस्य सदण्डकम् ।। १२ ॥ प्रतिक्रम्याऽऽलोच्य सूरिस्तान बन्दे कुत ? इत्यवक । प्रतिभाति यतस्ते ते बन्दस्वेत्यवदन् गुरुम् ॥ १३ ॥ निस्वपत्वमहो ! धाष्टमेषामित्येप रोपतः । ववन्दे तान मुनीन् सूरिवन्दित्वा तस्थिवान् पुरः[स] ॥१४॥ प्राक्प्रवृत्तं नर-तम-)विनय, भि(भ)नत्ति(क्ति) किल केवली । जीतकल्पोऽयमित्येषां तेषां (गुरौ) तस्मिन् न चास्ति सः।। तेऽवोचन वन्दिता द्रव्ययन्दनेन पुरा पुनः । वन्दवं भाववन्दनविधिना विधिनाऽधुना ॥ १६ ॥ कपायदण्डकैर्वन्दमानं पश्यन्ति ते गुरुम् । षट्स्थानपतित सोऽवग् , ज्ञायते किमदोऽपि हि ? ॥ १७॥ तेऽप्यूचुः सुतरां विनः, कथं ? नोऽतिशयोऽस्ति यत् । छानस्थिकः केवलिकः ?, प्रोचुः कैवलिकं च ते ॥ १८ ॥ हहा ! केवलिनो मन्दभाग्येनाऽऽशातिता मया । निनिन्द भृशमात्मानं, शीतलः शीतलाशयः॥१९॥ जातरोमोद्गमस्तोषात् , परं संवेगमागतः (-मत् ) । ददानो वन्दनं सरिः, दण्डकेभ्यो निवृत्तवान् ॥ २० ॥ क्रोधाद् यथा पुराऽवनात् , कर्माण्याच्छोटयत् तथा । प्रविष्टोऽपूर्वकरण, शुभाभिप्रायसम्भवम् ॥ २१ ॥
怎密密的照张张晓晓晓晓蒸蒸亲张张密密密密密密密密
For Private and Personal Use Only

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269