Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
条带张晓晓燕器樂鑑鋒號帶路帶離张晓晓端继榮端端樂器
प्रव्रज्यागाद् गुरूपान्तमात्तलिङ्गो भवेत् स्वयम् । इति प्रवाजयामास, भद्रापुत्र सुहस्त्यपि ॥ १२ ॥ व्रतकष्ट चिरं सोढुम-सहिष्णुः सुहस्तिनम् । आपृच्छयानशनचिकीर्ययौ पितृवनं मुनिः ॥ १३ ॥ कन्यारिकाकुडङ्गान्तस्तस्थावु(रस्थादु-)त्सर्गयोगवान् । अमृगास्त्रावविस्राणि, लिहाना तत्पदान्यथ ॥ १४ ॥ विवेश जन्बूकी काचित् , क्षुत्क्षामा सशिशुस्तदा । पादं खादितुमारेभे, सैकं तच्छिशवोऽपरम् ॥ १५ ॥ मेने तां पादखादित्री, पादसंवाहिका मित्र, स मुनिनिश्चलध्यानाधरीकृतसुराचलः ॥ १६ ॥ चटच्चटिति तच्चर्म, टटिति जाङ्गलम् । धगद्धगिति मेदश्च, कटत्कटिति कीकसम् ॥ १७ ॥ तत्पादं भक्षयन्ती साऽऽये यामे निरशेषयत् । द्वितीय डिम्भरूपाणि, न पुनः तन्मुनेमनः ॥ १८ ॥ यामे द्वितीये तस्योरू, तृतीये तुन्दमप्यथ । तुर्य यामे विपद्यासौ, नलिनीगुल्ममासदत् ॥ १९ ॥ रजितनिर्ममत्येन, निर्ममे महिमाऽमरैः । तद्भार्यास्तमपश्यन्त्यः, पप्रच्छुगौरवाद् गुरुम् ॥ २०॥ ज्ञात्वा ज्ञानेन वृत्तान्तं, तस्याऽऽख्यन् मूरयोऽखिलम् । पल्यो गत्वा शशंसुस्तद्, भद्रायै साऽप्यगाद् वनम् ॥२१॥ दृष्ट्वाऽऽकृष्टं च नैऋत्यां, भद्रा सूनोः कलेवरम् । रुरोद विललापोच्चेः, स्ववधूभिवता प्रगे ॥ २२॥ वत्स ! नालकृथा गेहमेकस्मिन्नपि वासरे । प्रबज्य पर्यहार्षीर्मा, निर्मोहत्वाद् गुरूंश्च किम् ? ॥२३॥ रात्री भवित्री कल्याणी, काऽपि हा देव ! कर्हि चित् । या स्वप्ने दर्शयित्वा त्वामस्मान् सञ्जीवयिष्यति ॥२४॥ एवं विलप्य बहुधा, भद्रा सिमानदीतटे । तस्योदैहिकं चक्रे, क्रन्दन्ती करुणस्वरम् ।। २५ ।। चक्रिरे शङ्खोद्धरणं, तत्प्रियाः क्लिन्नवाससः । मुक्त्वैकां गुर्विगी भद्रा, प्राणाजीत् स्ववधूवृता ॥ २६ ॥
For Private and Personal Use Only

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269