Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
器端染器器器端端端端端盖號器端端端樂樂器蒸蒸蒸端器
जगाद वधिकः श्रेष्ठिन् ! छागोऽसौ पच्यते गृहे । चुहिकायामधिधित्य, जीरनास्त्यधुना तु सः ॥२२॥ संसारासारतां बुध्ध्या, निर्वदं प्राप्तवान् ततः । विश्व हृदये भूयो, मुनीन्द्रशरणं ययौ ॥ २३ ॥ चारित्रं च ततः सघो, गृहीत्वा श्रेष्टिपुङ्गवः आत्मकल्याणसिध्ध्ये स, यत्नवानभवभृशम् ।। २४ ।। यावन्न मुनिवाक्येन, प्रत्यक्षेण विवोध्यते । उपदेशात्मकेनाथ, तावन्मोहस्य नो क्षयः ॥ २५ ॥ संसारमीदृशं ज्ञात्वा, तत्रैव निरता भृशम् । यतन्ते नात्मने लोका, हन्त मोहो दुरत्ययः ॥ २६ ।। तन्नाशार्थ सदा लोकः, श्रोतव्यस्तु सदागमः । येनान्तर्लोचनस्याशु, भवेदुद्घाटनं शुभम् ॥ २७ ॥
७५ निमित्तकथकमुनिकथा अपृच्छन्मुनिमासाद्य, काचित्प्रोषितभर्तृका । कदामत्पतिरागन्ता, परदेशाद्रुतं वद ॥१॥ ज्योतिर्ज्ञानेन मुनिराडवाच तरुणीम्पति । पञ्चमिदिवसभर्ता, तवाऽऽगन्ता वियोगिनि ! ॥२॥ साऽतिहष्टमना नारी, पत्युरागतिवासरे । कृत्वाऽथ निजशृङ्गारं, पाकं च सरसं तथा ॥३॥ पत्युः स्वागतसामग्री, नीत्वा तस्थौ निजाङ्गणे । मार्ग मुहुर्मुहुस्तस्य, प्रेक्षमाणा च तद्दिने ॥४॥ यथोक्तावसरे गेहे, पतिं दृष्ट्वा समागतम् । सत्कारं परया भक्त्या, चकार शुभमानसा ॥ ५ ॥ दशां दृष्ट्वा पतिस्तस्याः, कुलटात्वमशङ्कत । लोकानां हि मतिः पूर्व, दुर्गिमनुधावति ॥ ६॥ किन्तु तस्याः परीक्षार्थ, तूष्णीं तस्थौ स दुर्मतिः । स्त्री प्रहृष्टा मुनेर्मार्ग, पश्यन्ती बहिरागमत् ॥ ७ ॥
स्याः परीक्षायाः, कुलटात्वमशहत । सत्कार परया भक्त्या.
For Private and Personal Use Only

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269