Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 240
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 弟能举形密染染染密密密亲密亲密密落落落晓晓张张张婆 साऽपि मोहाज्जगौं नारी, यद्येवं स्यात्तदा मया । घर्षणीया तदानासा, तच्छुत्वोत्तेजितो मुनिः ॥६॥ देवदत्ताभिधं तस्याः, पतिं प्राप्य जगाद सः। षड्भ्यो यदीतरोऽसि त्वं, सप्तमश्चेत्नवे वचः ॥ ७॥ के ते पडिति पृष्टोऽसौ, मुनिरूचे यथाक्रमम् । षष्णां स्वरूपं वाक्येन, विशदेन विबोधयन् ॥ ८॥ याचिते भोजने पत्न्या, समादिष्टो दिवानिशम् । चुल्लिभस्मापनीयाग्नि, ज्वालनादि क्रियां कुरु ॥९॥ तेन श्वेताङ्गुलिः स्त्रेणः, स श्वेताङ्गुलिरादिमः । लोकेषु कथितो मूर्खः, सदा स्त्रीपरिचारकः ॥ १० ॥ तडागात्प्रत्यहं वारि त्वयाऽऽनेयमिति स्त्रियाः। आज्ञयाति हिथा नैव, रात्रौ किन्तु प्रयाति यः॥ ११ ॥ उड्डयन्ते बकास्तेन, तडागे लोकविश्रुतः । द्वितीयोऽसौ बकोट्ठायी, योपिदर्धेन स ध्रुवम् ॥ १२ ॥ स्नानाय सलिलं देही,-त्येवं याचितया स्त्रिया । आदाय स्नानसामग्री, गन्छ नाहि सरोजले ॥ १३ ॥ ततश्च शीघ्रमागच्छे,-त्यादिष्टस्तत्र मञ्जनात् । तीर्थस्नाता स्मृतो लोके, भार्यावाया वशंवदः ॥ १४ ॥ किंकरोमीति पृष्टाया, भार्याया वचसोऽनिशम् । प्रेषणादिक्रियां कुर्वन् , किंकरोऽसौ स्त्रिया मतः ॥१५॥ यो हि भार्यासमादेशा,-दपत्यानामहर्दिवम् । वस्खप्रक्षालनक्रीडा,-मूत्रोत्सर्गादि कारकः ॥ १६ ॥ तेन दुर्गन्धवस्त्रादि,-युतोऽसौ हदनः स्मृतः । स्त्रीत्वेऽवशिष्यते यस्य, केवलं गर्भधारणम् ॥१७॥ भोजनायोपविष्टो यो, व्यअनादीनि याचते । गृहाणेति स्त्रियाऽऽहतो, रिजन याति तदन्तिकम् ॥१८॥ गृधरिली जने ख्यातः, स भार्याभयविह्वलः । भार्याधीनाः षडेते ते, तेषु त्वमसि वा नहि ॥१९॥ जगाद तद्वयस्कोऽन्य,-स्तत्रस्थो हास्यपूर्वकम् । षष्णां कार्य करोत्येक-मेवासौ विद्धि निश्चितम् ॥ २०॥ 张张张张踪踪踪张张佛牌崇柴柴柴柴柴柴柴柴柴柴 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269