________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
弟能举形密染染染密密密亲密亲密密落落落晓晓张张张婆
साऽपि मोहाज्जगौं नारी, यद्येवं स्यात्तदा मया । घर्षणीया तदानासा, तच्छुत्वोत्तेजितो मुनिः ॥६॥ देवदत्ताभिधं तस्याः, पतिं प्राप्य जगाद सः। षड्भ्यो यदीतरोऽसि त्वं, सप्तमश्चेत्नवे वचः ॥ ७॥ के ते पडिति पृष्टोऽसौ, मुनिरूचे यथाक्रमम् । षष्णां स्वरूपं वाक्येन, विशदेन विबोधयन् ॥ ८॥ याचिते भोजने पत्न्या, समादिष्टो दिवानिशम् । चुल्लिभस्मापनीयाग्नि, ज्वालनादि क्रियां कुरु ॥९॥ तेन श्वेताङ्गुलिः स्त्रेणः, स श्वेताङ्गुलिरादिमः । लोकेषु कथितो मूर्खः, सदा स्त्रीपरिचारकः ॥ १० ॥ तडागात्प्रत्यहं वारि त्वयाऽऽनेयमिति स्त्रियाः। आज्ञयाति हिथा नैव, रात्रौ किन्तु प्रयाति यः॥ ११ ॥ उड्डयन्ते बकास्तेन, तडागे लोकविश्रुतः । द्वितीयोऽसौ बकोट्ठायी, योपिदर्धेन स ध्रुवम् ॥ १२ ॥ स्नानाय सलिलं देही,-त्येवं याचितया स्त्रिया । आदाय स्नानसामग्री, गन्छ नाहि सरोजले ॥ १३ ॥ ततश्च शीघ्रमागच्छे,-त्यादिष्टस्तत्र मञ्जनात् । तीर्थस्नाता स्मृतो लोके, भार्यावाया वशंवदः ॥ १४ ॥ किंकरोमीति पृष्टाया, भार्याया वचसोऽनिशम् । प्रेषणादिक्रियां कुर्वन् , किंकरोऽसौ स्त्रिया मतः ॥१५॥ यो हि भार्यासमादेशा,-दपत्यानामहर्दिवम् । वस्खप्रक्षालनक्रीडा,-मूत्रोत्सर्गादि कारकः ॥ १६ ॥ तेन दुर्गन्धवस्त्रादि,-युतोऽसौ हदनः स्मृतः । स्त्रीत्वेऽवशिष्यते यस्य, केवलं गर्भधारणम् ॥१७॥ भोजनायोपविष्टो यो, व्यअनादीनि याचते । गृहाणेति स्त्रियाऽऽहतो, रिजन याति तदन्तिकम् ॥१८॥ गृधरिली जने ख्यातः, स भार्याभयविह्वलः । भार्याधीनाः षडेते ते, तेषु त्वमसि वा नहि ॥१९॥ जगाद तद्वयस्कोऽन्य,-स्तत्रस्थो हास्यपूर्वकम् । षष्णां कार्य करोत्येक-मेवासौ विद्धि निश्चितम् ॥ २०॥
张张张张踪踪踪张张佛牌崇柴柴柴柴柴柴柴柴柴柴
For Private and Personal Use Only