Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 243
________________ Shri Mahavir Jain Aradhana Kendra जैन कथार्णवः ॥१०८॥ ******* www.kobatirth.org जग्राह तन्मुनिः स्वेच्छं स्वस्थीभूतश्च तन्मनः । श्रावको हृदये दध्या, वाहारेऽस्य भवेत्क्षतिः ॥ २० ॥ अनेकदोषदुष्टं हि, कथितं रात्रिभोजनम् । अतस्तथा प्रकुर्वेऽहं येनाऽस्य स्याच्छुभा मतिः ॥ २१ ॥ aasit श्रावको युक्त्या, जगाद मुनिपुङ्गवम् । स्वामिन्नद्य महद्भाग्यं ममास्ति सकले जने ॥ २२ ॥ जङ्गमाः कल्प — तरवो, यतो यूयं समागताः । चरित्रं हि सुधातुल्यं, सन्तोषश्चापि ते तथा ॥ २३ ॥ भवदीयगुणग्रामं, नाहमेकमुरवो मना | समर्थो वदितुं वर्ते, विषयासक्तमानसः ॥ २४ ॥ प्रश्नस्यैकस्य मे किन्तु, देहि ध्यात्वोत्तरं मुने ।। गीतार्थोऽस्ति भवान् यस्मा - तथाऽऽचारस्य पालकः ॥ २५ ॥ प्रत्यूषे प्रत्यहं द्वित्र, तारके गगने सति । प्रत्याख्यानं प्रकुर्वेऽहं नमस्कारादिकस्य हि ॥ २६ ॥ प्रत्याख्यातं मया चाद्य-पूर्ण पुरिमा नवा । तच्छ्रुत्वा सावधानोऽसौ चिन्तयामासिवान् हृदि ॥ २७॥ श्रुतदत्तोपयोगेन दृष्टवानुडुमण्डलम् । ज्ञाता यामद्वयातीता, मध्या रात्रिश्च सम्प्रति ॥ २८ ॥ जातं ततोऽस्य संज्ञानं ततोऽसौ स्वमनिन्दयत् । हा मूढेन मया सर्व विरूपं चरितं भ्रमात् ॥ २९ ॥ धि मे लोभाभिभूतस्य, जीवितं पापसङ्कलम् । इत्थं निर्वेदमापन्नो, जगाद श्रावकम्प्रति ॥ ३० ॥ जैनशासनतन्वज्ञो, धन्योऽसि श्रावकोत्तम ! । यतोऽनेन प्रच्छन्नेन, पातकाद्र क्षितोऽस्म्यहम् ॥ ३१ ॥ मार्गभ्रष्टस्य मे सद्यो, गुरुस्त्वं मार्गदर्शनात् । चातुर्यं च तथा धैर्य, वचसोऽगोचरं तव ॥ ३२ ॥ इत्येवमात्मनिन्दां स, स्तुतिं तस्य विधाय च । निशायां गमने मे स्या, —दनाचार इति स्मरन् ॥ ३३ ॥ अन्विष्य विजनं वेश्म, तस्थौ ध्यानपरो मुनिः । प्रभाते च तदाहार, परित्यक्तुं गतस्तथा ॥ ३४ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir * लोभपिण्डे सुव्रतमुनि कथा ॥ १०८ ॥

Loading...

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269