Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
मेवः ॥१०५||
नागदत्तश्रेष्ठिकथा
张继聪能器器蹤器幾涨涨涨器端涨茶器紫器蒂錄器器茶器
तदृष्ट्वा स पुनः किश्चि-जहास मुनिपुङ्गवः । नीत्वा भिक्षां प्रतस्थौ च, शोचन श्रेष्टिधियं मुहुः ॥ ७॥ अथ श्रेष्ठी नागदत्ता, स्वापणे गतवान् पुनः । उद्घाय्य च कपाटं स, स्वासने समुपाविशत् ॥ ८॥ वधिकस्य करान्मुक्या, छागलस्तत्क्षणो गृहे । श्रेष्ठिनः प्रविवेशाशु, प्राणरक्षणकाम्यया ॥९॥ तस्माद्याचितवान् पश्चा-द्वधिक छागलं निजम् । अथवा तस्य मूल्यं स, यल्लोकेचितं मतम् ॥१०॥ वधिकाय स निष्काश्य, प्रादाच्छेष्टी गृहादजम् । भूयो मुनिः स तत्रैव, गच्छन् प्राप्तो विधेर्वशात् ॥ ११ ॥ निर्दयत्वं विलोक्यास्य पुनरेव स्मितं मुनिः। चकार नागदत्तस्तद्, दृष्ट्वा सन्देहमाप्तवान् ॥ १२ ॥ उपाश्रये ततो गत्वा, मुनेः पार्थे जगाद च । वारत्रयं मुने! कस्मा-अहसे त्वयका वद ॥ १३ ॥ ततो शानी मुनिस्तस्य, कारणं सकलं जगौ । मोहग्रन्थिविभेदाय, नागदत्तस्य श्रेष्ठिनः ॥ १४ ॥ कारुस्त्वया पुराऽऽदिष्टो, हर्म्यस्य रञ्जनाय यत् । किन्तु सप्त दिनान्येव, तवायुरवशिष्यते ।। १५ ॥ स्मितं कृतं मया तस्मात , यदल्पायुर्जनः स्वयम् । गृहरूपं चिरस्थायि, कर्तुं मोहात्समीहते ।। १६ ॥ यत्पुत्रमूत्रितस्थाल्यां भोजनं कृतवानसि । स पुत्रस्तव भार्याया, जारः पूर्वभवेऽभवत् ॥ १७ ॥ तदृष्ट्वाऽपि स्मितं मेऽभूद्-यल्लोकः कीदृशः कुधीः। मूत्रं स्वभार्याजारस्य, पिवत्यादरतोऽघृणः ॥१८॥ निष्काषितस्त्वया यश्च, छागलः स्वापणात्सहि । पूर्वजन्मपिता तेऽस्ति, विद्धि सर्वानृतं वचः॥ १९ ॥ तदृष्ट्वा सहजं हासं, कृतवानहमञ्जसा । पितरं शरणाऽऽयातं, बलान्निासारयत्यसौः॥ २० ॥ तच्छुत्वाऽनागदत्तोऽसौ, सहसोत्थाय विस्मितः । वधिकस्य गृहं गत्वा, ततश्छागमयाचत ॥ २२ ॥
| ॥१०५॥
For Private and Personal Use Only

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269