Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
*महेश्वरदत्त
कथा
र्णवः ॥१०४
张张张张张张张张密密落落落落染器张密婆婆举密密举荣
लोभाभिभूतस्तत्तातः, प्रभूताऽऽरम्भ सम्भवः, । मृत्वा तत्रैव देशेऽभूत् , सेरिभो ही ! (हा!) भवो(वे)द्भवः ॥२॥ तदाऽत्तिबहुला मृत्वा, बहुलाऽप्यभवत् शुनी । गागिलाऽऽख्या महेश्वरदत्तस्याऽऽस्ते प्रिया प्रिया ॥३॥ गृह[रहः स्थैकाकिनी रेमे, समं जारेण साऽसती । स्त्रीणामेकाकिनीनां हि, कामानिर्वा[-मोऽङ्गे वा-]धतेऽधिकम् ॥ रममाणां प्रियां भर्ता, जारेण सममन्यदा । अन्यद्वारागतोऽकस्मात् ददर्शाहो हि पच्यते ॥५॥ तौ सस्तकुन्तलौ त्रस्तनेत्री, कम्प्रवपुलतौ । सोऽपश्यद् रतभीत्याऽऽत्तपरावर्तोसरीयकौ ॥ ६ ॥ धृत्वा केशेषु जारं स, भल्लूकं व्याधवत् क्रुधा । चपेटाभिरिवाविष्ट. मान्त्रिकस्तमद्वयत् ॥७॥ ममर्द निर्दयं पद्भां, कुलाल इव मृत्तिकाम् । यष्टिभिः कुकुरमिव, सापराधमताडयत् ॥ ८॥ प्रणश्यामृतो जारः, किञ्चिद् गत्वाऽपतद् भुवि । मूल्ऽकार्ष मुमूर्षुः किं ?, कण्ठस्थासुरचिन्तयत् ॥९॥ मृत्वा स्वबीज एवासी, पुत्रभूयमवाप्तवान् । कालेन गाङ्गिला पर्नु, सुषुवे सुखवेदनम् ॥१०॥ तमात्मजात मन्वानः, श्रेष्ठी कंण्डमलालयत् । वर्द्धमानः कूर्चकचाऽऽकर्षका) बभूव सः॥११॥ ततश्च पुश्चलीदोप, पुत्रप्रेम्णा महेश्वरः । गाङ्गिलाया विसरमार, प्रायः स्त्रीवाद् गृही ॥ १२ ॥ अथाऽऽयाते पितुर्मृत्युवासरावसरोत्सवे । सोऽक्रीणात् पितृजीव तं, महिषं मूर्खशेखरः ॥ १३ ॥ तं हत्या महिष मांस, क्रोडस्थकुण्डमूनवे । ददानोऽश्नाति श्रेष्ठी स्म, धिगज्ञानं हि देहिनाम् ।। १४ ॥ कुकुरी बहुलाजीवः, समांसं पतिकीकसम् । कटकटिति कुर्वाणा, नृत्यत्पुच्छा चर्व च ।। १५ ॥ इतश्च कश्चिदायातस्तद्गेहे मासपारणे । भिक्षार्थ भिक्षुद्राक्षीद् , ज्ञानेनैतद् विरूपकम् ॥ १६॥
॥१०४॥
Fer Private and Personal Use Only

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269