Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
樂器器端端端聯蒸器蒂聽器器器器器蹤器端器端继器蹤器
परिवेषय मद्गेहे, भुझानस्य तपस्विनः । गैरिकस्येति मे कृत्य, परं त्वय्येव तिष्ठति ॥ ९॥ श्रेष्ठयाहास्माकमाचारो, नायमाचारकोविद !। परं त्वत्पुरवासित्वात् , करिष्येऽदो हृदो विना ॥ १०॥ तपस्वी पारणायाऽऽगादुत्सुको नृपमन्दिरे । औत्सुक्यं पारणे हि स्याद् , विशेषे तादृशे किमु ? ॥११॥ घृष्टोऽऽसीति बदन दुष्टचालयत्यङगुलि निजाम् । ददत् राजाभियोगेन, चित्ते श्रेष्ठीत्यचिन्तयत् ॥ १२॥ प्रागेव प्रावजिष्यं चेन्नाभविष्यत् पराभवः । ममायमिति निर्वेदास्पदीचक्रे निजं मनः ॥ १३ ॥ सत्यात्यन्तसंवेगात् , श्रीमुनिसुव्रतान्तिके । गमासहस्रण, सार्द्ध श्रेष्ठी श्रितो व्रतम् ॥ १४ ॥ पपाठ द्वादशाङ्गानि, द्वादशाब्दानि च व्रतम् । प्रपाल्य कल्पे प्रथमे (सौधर्म), सौधर्मेन्द्रो बभूव सः ॥ १५ ॥ तपस्वी वाहनं जज्ञेऽस्याभियोगिककर्मणा । तं ज्ञात्वाऽवधिनाऽनश्यद् , बवाऽनीतोऽङ्गरक्षकैः ॥ १६ ॥ तमारूढो हरि गं, सोऽमर्षात् स्वं द्विधाऽकरोत् । चक्र द्वैरुप्यमिन्द्रोऽपि द्वैरूप्येणाऽऽरुरोह च ॥ १७ ॥ चक्रे यावन्ति रूपाणि, तावन्त्येव हरिय॑धात् । आहतो मुष्टिनाऽनश्यद्, वज्रिणा वज्रपाणिना ॥ १८ ॥ स्वकर्म चिन्तयंस्तस्थौ, पश्चात् पश्वाकृति भजन् । तपस्वी वासवोऽपीत्थं(छ), भुआनौ स्तः सुखं दिवि ॥ १९ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृता श्री कार्तिकश्रेष्टिकथा सम्पूर्णा.
७३ महेश्वरदत्तकथा तथाहि तामलिप्त्याख्यपुर्यां श्रेष्ठयभवत् पुरा । नाम्ना महेश्वरदत्तः, समुद्र-बहुलाऽऽत्मजः ॥१॥
聯张继聪柴柴柴幾號幾號馨器端錄器端端器鉴聚樂器器
For Private and Personal Use Only

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269