________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
樂器器端端端聯蒸器蒂聽器器器器器蹤器端器端继器蹤器
परिवेषय मद्गेहे, भुझानस्य तपस्विनः । गैरिकस्येति मे कृत्य, परं त्वय्येव तिष्ठति ॥ ९॥ श्रेष्ठयाहास्माकमाचारो, नायमाचारकोविद !। परं त्वत्पुरवासित्वात् , करिष्येऽदो हृदो विना ॥ १०॥ तपस्वी पारणायाऽऽगादुत्सुको नृपमन्दिरे । औत्सुक्यं पारणे हि स्याद् , विशेषे तादृशे किमु ? ॥११॥ घृष्टोऽऽसीति बदन दुष्टचालयत्यङगुलि निजाम् । ददत् राजाभियोगेन, चित्ते श्रेष्ठीत्यचिन्तयत् ॥ १२॥ प्रागेव प्रावजिष्यं चेन्नाभविष्यत् पराभवः । ममायमिति निर्वेदास्पदीचक्रे निजं मनः ॥ १३ ॥ सत्यात्यन्तसंवेगात् , श्रीमुनिसुव्रतान्तिके । गमासहस्रण, सार्द्ध श्रेष्ठी श्रितो व्रतम् ॥ १४ ॥ पपाठ द्वादशाङ्गानि, द्वादशाब्दानि च व्रतम् । प्रपाल्य कल्पे प्रथमे (सौधर्म), सौधर्मेन्द्रो बभूव सः ॥ १५ ॥ तपस्वी वाहनं जज्ञेऽस्याभियोगिककर्मणा । तं ज्ञात्वाऽवधिनाऽनश्यद् , बवाऽनीतोऽङ्गरक्षकैः ॥ १६ ॥ तमारूढो हरि गं, सोऽमर्षात् स्वं द्विधाऽकरोत् । चक्र द्वैरुप्यमिन्द्रोऽपि द्वैरूप्येणाऽऽरुरोह च ॥ १७ ॥ चक्रे यावन्ति रूपाणि, तावन्त्येव हरिय॑धात् । आहतो मुष्टिनाऽनश्यद्, वज्रिणा वज्रपाणिना ॥ १८ ॥ स्वकर्म चिन्तयंस्तस्थौ, पश्चात् पश्वाकृति भजन् । तपस्वी वासवोऽपीत्थं(छ), भुआनौ स्तः सुखं दिवि ॥ १९ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृता श्री कार्तिकश्रेष्टिकथा सम्पूर्णा.
७३ महेश्वरदत्तकथा तथाहि तामलिप्त्याख्यपुर्यां श्रेष्ठयभवत् पुरा । नाम्ना महेश्वरदत्तः, समुद्र-बहुलाऽऽत्मजः ॥१॥
聯张继聪柴柴柴幾號幾號馨器端錄器端端器鉴聚樂器器
For Private and Personal Use Only