________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
र्णवः ॥१०३॥
श्रीकार्तिकश्रेष्टिकथा
张继聪张继聪张器婆婆染整继染染深密密密密密密:
गुविण्या जातपुत्रेण, पितृमृत्यूपलक्षिते । स्थाने चक्रे महादेव-कुलमुत्तुङ्गतोरणम् ॥ २७ ॥ तदद्यापि महाकालाख्यमवन्तिविभूषणम् । वर्तते कालदोषेण, मिथ्याग्भिरधिष्ठितम् ॥ २८ ॥ काले सुहस्त्यपि गुरुर्निजगच्छभारं, न्यस्यान्तिषयनुपमश्रुतवारिराशौ । प्राय विधाय निजकायमयं विहाय, स्वर्लोकमस्तकमणिप्रभुतां प्रपेदे ॥ २९ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धता श्री अवन्तिसुकुमालकथा संपूर्णा
७२ श्री कार्तिकश्रेष्ठिकथा जितशत्ररभूद् भूपः, कुरुषु हस्तिनापुरे । सहस्राष्टवणिक श्रेष्ठः, श्रेष्ठयासीत् तत्र कार्तिकः॥१॥ श्राद्धः श्रद्धाधरः श्राद्धप्रतिमानामसौ शतम् । चकाराद्वैतसम्यक्त्वो, जीपाजीवादितचवित् ॥ २॥ तत्राऽऽगादन्यदा मासोपवासी गैरिकाभिधः । गतानुगतिको लोकस्तं कार्तिकमृतेऽर्चति ॥ ३॥ मृगयत्यस्य छिद्राणि, सोऽनन्यगतिकोऽन्यदा । निमन्त्रितः पारणार्थ, राज्ञे वीक्ष्याह स क्षणम् ॥ ४ ॥ पारयामि तदा राजन् !, परिवेषयति कार्तिकः । यदा मां नान्यथाऽवश्य, नृपोऽज्ञासीत् तदाग्रहम् ॥ ५॥ ततः समस्तसामन्तसमेतस्तद्गृहं गतः । ससम्भ्रमः समुत्थाय, तं श्रेष्ठीति व्यजिज्ञपत् ॥ ६ ॥ देवपादैः कथं पादरय मत्पद्म पावितम् ? । समादिश ममादेश, महानुग्रहसङ्ग्रहम् ।। ७॥ पार्थिवः स्वार्थसिद्धयर्थमूचे श्रेष्ठिन् ! पुरं मम । प्रकाश्यते त्वयकेन, रविणेवाब्जमण्डलम् ॥८॥
张张张张张器密游據驅浆議論张张张张张张$法柴臨
| ॥१०३॥
For Private and Personal Use Only