________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
条带张晓晓燕器樂鑑鋒號帶路帶離张晓晓端继榮端端樂器
प्रव्रज्यागाद् गुरूपान्तमात्तलिङ्गो भवेत् स्वयम् । इति प्रवाजयामास, भद्रापुत्र सुहस्त्यपि ॥ १२ ॥ व्रतकष्ट चिरं सोढुम-सहिष्णुः सुहस्तिनम् । आपृच्छयानशनचिकीर्ययौ पितृवनं मुनिः ॥ १३ ॥ कन्यारिकाकुडङ्गान्तस्तस्थावु(रस्थादु-)त्सर्गयोगवान् । अमृगास्त्रावविस्राणि, लिहाना तत्पदान्यथ ॥ १४ ॥ विवेश जन्बूकी काचित् , क्षुत्क्षामा सशिशुस्तदा । पादं खादितुमारेभे, सैकं तच्छिशवोऽपरम् ॥ १५ ॥ मेने तां पादखादित्री, पादसंवाहिका मित्र, स मुनिनिश्चलध्यानाधरीकृतसुराचलः ॥ १६ ॥ चटच्चटिति तच्चर्म, टटिति जाङ्गलम् । धगद्धगिति मेदश्च, कटत्कटिति कीकसम् ॥ १७ ॥ तत्पादं भक्षयन्ती साऽऽये यामे निरशेषयत् । द्वितीय डिम्भरूपाणि, न पुनः तन्मुनेमनः ॥ १८ ॥ यामे द्वितीये तस्योरू, तृतीये तुन्दमप्यथ । तुर्य यामे विपद्यासौ, नलिनीगुल्ममासदत् ॥ १९ ॥ रजितनिर्ममत्येन, निर्ममे महिमाऽमरैः । तद्भार्यास्तमपश्यन्त्यः, पप्रच्छुगौरवाद् गुरुम् ॥ २०॥ ज्ञात्वा ज्ञानेन वृत्तान्तं, तस्याऽऽख्यन् मूरयोऽखिलम् । पल्यो गत्वा शशंसुस्तद्, भद्रायै साऽप्यगाद् वनम् ॥२१॥ दृष्ट्वाऽऽकृष्टं च नैऋत्यां, भद्रा सूनोः कलेवरम् । रुरोद विललापोच्चेः, स्ववधूभिवता प्रगे ॥ २२॥ वत्स ! नालकृथा गेहमेकस्मिन्नपि वासरे । प्रबज्य पर्यहार्षीर्मा, निर्मोहत्वाद् गुरूंश्च किम् ? ॥२३॥ रात्री भवित्री कल्याणी, काऽपि हा देव ! कर्हि चित् । या स्वप्ने दर्शयित्वा त्वामस्मान् सञ्जीवयिष्यति ॥२४॥ एवं विलप्य बहुधा, भद्रा सिमानदीतटे । तस्योदैहिकं चक्रे, क्रन्दन्ती करुणस्वरम् ।। २५ ।। चक्रिरे शङ्खोद्धरणं, तत्प्रियाः क्लिन्नवाससः । मुक्त्वैकां गुर्विगी भद्रा, प्राणाजीत् स्ववधूवृता ॥ २६ ॥
For Private and Personal Use Only