________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
र्णवः ॥१०॥
श्रीअवन्तिसुकमालर्षिकथा
端端端器端器器端藥鱗器端端端等器盖號端端樂器發
चतुर्थवन्दनस्यान्ते, शीतलः प्राप केवलम् । सैकैव कायिकी चेष्टाऽभूद् हेतुबन्ध-मोक्षयोः ॥ २२ ॥ इति श्रीमुद्रित-ऋषिमण्डलप्रकरणवृत्तितः उद्धता शीतलाचार्यकथा संपूर्णा.
७१ श्री अवन्तिसुकमालर्षिकथा सुहस्तिसरिरन्यत्र, विहृत्योजयिनी पुरीम् । जीवन्तस्वामिप्रतिमां, नमस्कत्र्तमगात् पुनः॥१॥ स्थित्वा तद्वहिरुघाने, सरिः प्रेषीत् मुनिद्वयम् । उपाश्रयायं तद् भद्राश्रेष्ठिनीगृहमागमत् ॥ २॥ स्ववाहनकुटी तेभ्यो, भक्त्या नत्वाऽपिता तया । सगच्छाः मुस्यस्तस्थुस्तत्र सन्तोषशालिनः ॥ ३॥ प्रदोषे नलिनीगुल्माख्याध्ययनं सुहस्तिभिः । परावर्तितुमारेभे, शुभभावाभिवकम् ॥ ४ ॥ अवन्तिसुकुमालाख्यः, पुण्यवान श्रेष्ठिनीसुतः । स्त्रीभित्रिंशता सप्तभृगृहस्थो ललत्यलम् ॥ ५॥ ददावध्ययने कर्ण, सम्यक श्रोतुमनास्ततः । भद्रासूस्तत उत्तीर्य, वसतिद्वारमाययौ ॥ ६ ॥ मयाऽनुभूतं क्वापीदं, भद्रामश्चिन्तयन्निति । नलिनीगुल्मविमाने, प्राकस्वस्या(प्राक्खा-)वस्थानमस्मरत् ॥ ७॥ गन्तुं तत्रोत्सुकोऽत्यर्थ, गुरून् नत्वाऽथ सोऽवदत् । प्रभोऽहं प्रत्रजिष्यामि, प्रवाजयत मां दुतम् ।। ८॥ पाहायः सुकुमारोऽसि, भाद्रेयोऽभिदघे प्रभो ! । सामाचारी चिरं पालयितुं नेशोऽस्मि दुश्चराम् ॥९॥ तेन सानशनां दीक्षामादास्येऽहं समुत्सुकः । सूरिणाऽभाणि बन्धून् स्वांस्तत् पृच्छ सुऋ(स्वव्रतकृते ॥ १० ॥ वेश्मैत्य तेन ते पृष्टाः, सादरं नानुजज्ञिरे । स्वयं केशानिव क्लेशांस्ततोऽसावुदमूलयत् ।। ११ ।।
整器器器端器端端端醫藥鱗器臻臻器端端端器继器端錄器
॥१०२॥
For Private and Personal Use Only