________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
亲张继张继聪张张张继器类藥器弟弟弟弟弟弟游签张馨
मातुलं शीतलाचार्य, गुरुमापृच्छय वन्दितुम् । प्रचेलुस्तेऽन्यदा जन्मस्तत्पावितपुरो बहिः ॥ ७ ॥ बहिबिकाल इत्यस्थुस्ते देवकुलिकान्तरे । यान्तं पुरान्तः श्राद्धं तेऽवोचन वाच्य गुरोरदः ॥ ८॥ आत्तव्रतास्ते जामेया, बन्दितुं वो यदेयरुः । विकाल इति नाऽऽजग्मुरुक्तेऽहुप्यद् गुरुर्भशम ॥९॥ तत्र तेषां शुभध्यानादुत्पेदे केवलं निशि । प्रातरते तत्र नाऽऽयातास्ततो(दा) दध्यौ गुरुधुवम् ॥ १० ॥ ते सूत्रपौरुषी कृत्वैष्यन्ति तत्रापि नाऽऽययुः । अथार्थ(-पाध) पौरुषीं तत्राप्येयुनते ततो गुरुः ॥ ११ ॥ स्वयमुत्कष्ठितोऽचालीत् , नाभ्युत्तस्थुन ते क्रमौ । प्रामार्जयन वीतरागा, गुरोन्यस्य सदण्डकम् ।। १२ ॥ प्रतिक्रम्याऽऽलोच्य सूरिस्तान बन्दे कुत ? इत्यवक । प्रतिभाति यतस्ते ते बन्दस्वेत्यवदन् गुरुम् ॥ १३ ॥ निस्वपत्वमहो ! धाष्टमेषामित्येप रोपतः । ववन्दे तान मुनीन् सूरिवन्दित्वा तस्थिवान् पुरः[स] ॥१४॥ प्राक्प्रवृत्तं नर-तम-)विनय, भि(भ)नत्ति(क्ति) किल केवली । जीतकल्पोऽयमित्येषां तेषां (गुरौ) तस्मिन् न चास्ति सः।। तेऽवोचन वन्दिता द्रव्ययन्दनेन पुरा पुनः । वन्दवं भाववन्दनविधिना विधिनाऽधुना ॥ १६ ॥ कपायदण्डकैर्वन्दमानं पश्यन्ति ते गुरुम् । षट्स्थानपतित सोऽवग् , ज्ञायते किमदोऽपि हि ? ॥ १७॥ तेऽप्यूचुः सुतरां विनः, कथं ? नोऽतिशयोऽस्ति यत् । छानस्थिकः केवलिकः ?, प्रोचुः कैवलिकं च ते ॥ १८ ॥ हहा ! केवलिनो मन्दभाग्येनाऽऽशातिता मया । निनिन्द भृशमात्मानं, शीतलः शीतलाशयः॥१९॥ जातरोमोद्गमस्तोषात् , परं संवेगमागतः (-मत् ) । ददानो वन्दनं सरिः, दण्डकेभ्यो निवृत्तवान् ॥ २० ॥ क्रोधाद् यथा पुराऽवनात् , कर्माण्याच्छोटयत् तथा । प्रविष्टोऽपूर्वकरण, शुभाभिप्रायसम्भवम् ॥ २१ ॥
怎密密的照张张晓晓晓晓蒸蒸亲张张密密密密密密密密
For Private and Personal Use Only