Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
र्णवः ॥१०३॥
श्रीकार्तिकश्रेष्टिकथा
张继聪张继聪张器婆婆染整继染染深密密密密密密:
गुविण्या जातपुत्रेण, पितृमृत्यूपलक्षिते । स्थाने चक्रे महादेव-कुलमुत्तुङ्गतोरणम् ॥ २७ ॥ तदद्यापि महाकालाख्यमवन्तिविभूषणम् । वर्तते कालदोषेण, मिथ्याग्भिरधिष्ठितम् ॥ २८ ॥ काले सुहस्त्यपि गुरुर्निजगच्छभारं, न्यस्यान्तिषयनुपमश्रुतवारिराशौ । प्राय विधाय निजकायमयं विहाय, स्वर्लोकमस्तकमणिप्रभुतां प्रपेदे ॥ २९ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धता श्री अवन्तिसुकुमालकथा संपूर्णा
७२ श्री कार्तिकश्रेष्ठिकथा जितशत्ररभूद् भूपः, कुरुषु हस्तिनापुरे । सहस्राष्टवणिक श्रेष्ठः, श्रेष्ठयासीत् तत्र कार्तिकः॥१॥ श्राद्धः श्रद्धाधरः श्राद्धप्रतिमानामसौ शतम् । चकाराद्वैतसम्यक्त्वो, जीपाजीवादितचवित् ॥ २॥ तत्राऽऽगादन्यदा मासोपवासी गैरिकाभिधः । गतानुगतिको लोकस्तं कार्तिकमृतेऽर्चति ॥ ३॥ मृगयत्यस्य छिद्राणि, सोऽनन्यगतिकोऽन्यदा । निमन्त्रितः पारणार्थ, राज्ञे वीक्ष्याह स क्षणम् ॥ ४ ॥ पारयामि तदा राजन् !, परिवेषयति कार्तिकः । यदा मां नान्यथाऽवश्य, नृपोऽज्ञासीत् तदाग्रहम् ॥ ५॥ ततः समस्तसामन्तसमेतस्तद्गृहं गतः । ससम्भ्रमः समुत्थाय, तं श्रेष्ठीति व्यजिज्ञपत् ॥ ६ ॥ देवपादैः कथं पादरय मत्पद्म पावितम् ? । समादिश ममादेश, महानुग्रहसङ्ग्रहम् ।। ७॥ पार्थिवः स्वार्थसिद्धयर्थमूचे श्रेष्ठिन् ! पुरं मम । प्रकाश्यते त्वयकेन, रविणेवाब्जमण्डलम् ॥८॥
张张张张张器密游據驅浆議論张张张张张张$法柴臨
| ॥१०३॥
For Private and Personal Use Only

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269