Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 231
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा र्णवः ॥१०॥ श्रीअवन्तिसुकमालर्षिकथा 端端端器端器器端藥鱗器端端端等器盖號端端樂器發 चतुर्थवन्दनस्यान्ते, शीतलः प्राप केवलम् । सैकैव कायिकी चेष्टाऽभूद् हेतुबन्ध-मोक्षयोः ॥ २२ ॥ इति श्रीमुद्रित-ऋषिमण्डलप्रकरणवृत्तितः उद्धता शीतलाचार्यकथा संपूर्णा. ७१ श्री अवन्तिसुकमालर्षिकथा सुहस्तिसरिरन्यत्र, विहृत्योजयिनी पुरीम् । जीवन्तस्वामिप्रतिमां, नमस्कत्र्तमगात् पुनः॥१॥ स्थित्वा तद्वहिरुघाने, सरिः प्रेषीत् मुनिद्वयम् । उपाश्रयायं तद् भद्राश्रेष्ठिनीगृहमागमत् ॥ २॥ स्ववाहनकुटी तेभ्यो, भक्त्या नत्वाऽपिता तया । सगच्छाः मुस्यस्तस्थुस्तत्र सन्तोषशालिनः ॥ ३॥ प्रदोषे नलिनीगुल्माख्याध्ययनं सुहस्तिभिः । परावर्तितुमारेभे, शुभभावाभिवकम् ॥ ४ ॥ अवन्तिसुकुमालाख्यः, पुण्यवान श्रेष्ठिनीसुतः । स्त्रीभित्रिंशता सप्तभृगृहस्थो ललत्यलम् ॥ ५॥ ददावध्ययने कर्ण, सम्यक श्रोतुमनास्ततः । भद्रासूस्तत उत्तीर्य, वसतिद्वारमाययौ ॥ ६ ॥ मयाऽनुभूतं क्वापीदं, भद्रामश्चिन्तयन्निति । नलिनीगुल्मविमाने, प्राकस्वस्या(प्राक्खा-)वस्थानमस्मरत् ॥ ७॥ गन्तुं तत्रोत्सुकोऽत्यर्थ, गुरून् नत्वाऽथ सोऽवदत् । प्रभोऽहं प्रत्रजिष्यामि, प्रवाजयत मां दुतम् ।। ८॥ पाहायः सुकुमारोऽसि, भाद्रेयोऽभिदघे प्रभो ! । सामाचारी चिरं पालयितुं नेशोऽस्मि दुश्चराम् ॥९॥ तेन सानशनां दीक्षामादास्येऽहं समुत्सुकः । सूरिणाऽभाणि बन्धून् स्वांस्तत् पृच्छ सुऋ(स्वव्रतकृते ॥ १० ॥ वेश्मैत्य तेन ते पृष्टाः, सादरं नानुजज्ञिरे । स्वयं केशानिव क्लेशांस्ततोऽसावुदमूलयत् ।। ११ ।। 整器器器端器端端端醫藥鱗器臻臻器端端端器继器端錄器 ॥१०२॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269