Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 229
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा णव: ॥१०॥ श्रीशीतलाचार्यकथा 張懿跪涨涨涨涨涨涨藥器器器器端盖蒂旅游张號继器最 एत्य राजगृहं वीरश्चैत्ये गुणशिले स्थितः । देशनान्ते प्रभुम् नत्वा, पप्रच्छ श्रेणिकस्त्विदम् ॥१०॥ स्वामिस्ते गौतमादीनां, शिष्याणां शीलशालिनाम् । चतुर्दशसहस्राणां, को दुष्करतपःक्रियः ॥११॥ स्वाम्याह राजन् ! धन्यपिः, सर्वेषग्रतपा भृशम् । एतत् श्रुत्वा प्रभुम् नत्वाऽऽगत्य धन्य नृपोऽनमत् ॥ १२ ॥ धन्यः सुलब्धजन्मासि, यत् त्वां वीरजिनः स्वयम् । एवं वर्णयतीत्युक्त्वा नत्वाऽगात् श्रेणिको गृहम् ॥ १३॥ वर्ण्यमानोऽप्यसावेवं, नवोत्कर्षमगात् मनाक । पालयामास चारित्रं, नवमासानखण्डितम् ॥ १४ ॥ मासिक्या संलेखनया, कालं कृत्वोदपाद्य(द)सौ । सर्वार्थसिद्धे चोद्धत्य, विदेहे शिवमाप्स्यति ॥ १५ ॥ इति श्रीऋषिमण्डलप्रकरणवृत्तितः उद्धता धन्यमहर्षिकथा संपूर्णा. ७० श्री शीतलाचार्यकथा श्रीहास्तिनपुरे वज्रसिंहः सिंहबलो नृपः । सौभाग्यमञ्जरी तस्य, प्रिया पुत्रस्तु शीतलः ॥ १ ॥ त्रैलोक्यसुन्दरी पुत्री, सा काञ्चनपुरप्रभोः । कञ्चनप्रभराजस्य, यौवने परिणायिता ॥२॥ निर्विष्णः काम-भोगेभ्यः, कुमारः शीतलोज्यदा । प्राब्राजीत् स्थविरोपान्ते, सूरिश्वासीद् बहुश्रुतः ॥३॥ आसंस्त्रलोक्यसुन्दर्याश्चत्वारः सूनवः क्रमात् । तेषां कथान्तरे नित्यं, सा वर्णयति शीतलम् ॥ ४ ॥ यथा वो मातुलो राज्यनिःस्पृहः शिश्रिये व्रतम् । कालो यात्येवमन्येास्तत्रेयुः स्थविरर्षयः ॥५॥ निशम्य तदुपान्ते तेऽसारतां संसृतेर्भृशम् । प्रबुद्धा जगृहुर्दीक्षां, क्रमाद् जाता बहुश्रुताः॥६॥ ॥१०१॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269