Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रेत्य न ज्ञायते किं स्यादेतच्च फलमैहिकम् ? । सम्बुद्धश्चावधिज्ञानं, लेभे कर्मक्षयोद्भवम् ॥ १४ ॥ सर्वकामविरक्तेन, भाव्यं भोः ! खलु देहिना । बभाषेऽध्ययनं चैतद्, राजर्षिदेविलासुतः ॥ १५ ॥ विरक्तां तां सुतां दत्त्वा, संयतीभ्यः स्वयं नृपः । उत्पाद्य केवलं सिद्धोऽर्द्धसङ्काशाऽपि निवृता ॥ १६ ॥ इति श्रीमुद्रित-ऋषिमण्डलप्रकरणवृत्तितः उद्धता देविलासुतर्षिकथा संपूर्णा,
६९ श्री धन्यमहर्षिकथा बभूव पुर्यां काकन्यां, जितशत्रुनृपाग्रणीः । सार्थवाहवधूस्तत्र, भद्रानाम्न्यस्ति विश्रुता ॥ १॥ धन्याख्योऽभूद् यथार्थोऽस्याः, मूनुरन्यूनदीप्तिमान् । कन्या द्वात्रिंशतं मात्रोद्यौवनः परिणायितः ॥ २ ॥ मात्रा द्वात्रिंशदावासा, द्वात्रिंशदायसंयुताः । तदर्थ कारिता भोगान् , भुङ्क्ते तदुपरि स्थितः ॥ ३ ॥ इतश्च समवासापति , श्रीवीरस्तत्पुरो बहिः । वन्दनाय(या)ययौ धन्य, उद्यद्रोमाञ्चकञ्चुकः ॥ ४ ॥ धर्म श्रुत्वाऽऽसवैराग्योऽपृच्छद् व्रतकृते प्रसूम् । राजार्पितराज(ज्य)चिह्नस्फीत्या धन्योऽश्रयद् व्रतम् ॥ ५॥ प्रताहेऽपि प्रभु नत्वा, जग्राहोग्रमभिग्रहम् । षष्ठपारणकं यावजीवमाचाम्लतोऽस्तु मे ॥६॥ ग्राह्या भिक्षा न संसृष्टाऽसंसृष्टाऽस्तु तथोज्झिता । इत्युग्रतपसाऽऽत्मानं, भावयन बिजहार सः ॥ ७॥ भक्ताप्तिश्चेत् कथञ्चित् स्यात् , नाप्तिस्तस्याम्भसा पुनः । पठन्नेकादशाङ्गानि, सेहे क्षुत्-तृट्परीषहम् ॥ ८॥ इत्युग्रतपसाऽत्यर्थ, क्रशीयान् सोऽभवत् मुनिः । न मनागपि दीनत्वं, तथापि क्वापि जग्मिवान् ॥ ९॥
曼聯蒸器端藥器端籌器端藥器器器端端器樂器端器器端。
For Private and Personal Use Only

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269