Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 226
________________ Shri Mahavir Jain Aradhana Kendra www.kobatrth.org Acharya Shri Kailassagarsuri Gyanmandir ६७ श्री चतुर्महर्षिकथा चम्पायां कौशिकार्याख्य उपाध्यायोऽभवद् द्विजः । तस्याऽङ्गर्पिस्तथा रुद्रः, शिष्यावेतौ बभूवतुः ॥१॥ अङ्गको भद्रकस्तेनाङ्गपिस्तस्याभिधाऽभवत् । रुद्रको रौद्रहद् ग्रन्थिच्छेदकस्तत्तथाऽस्य सा ॥२॥ एषोऽर्थमन्यदा प्रेषितावुभौ गुरुणा बने । सायमङ्गर्षिः काष्ठान्यादायाऽऽयाद् ऋजुवर्त्मना ॥ ३ ॥ रन्त्या सर्व दिन स्मृत्वा, तमर्थ रुद्रकोऽचलत् । दध्यो वीक्ष्य तमायान्तमद्य निस्सारितोऽस्मि हा! ॥ ४ ॥ इतश्च यत्सपालस्य, पन्थकस्य शिशोः प्रसः । दत्त्वा ज्योतिर्यशा भक्तं, दारुभारार्दितैति च ।। ५ ॥ तां हत्वैकत्र गर्गयां, लात्वाऽस्या दारुभारकम् । एत्यान्यवत्मना रुद्रो, धुन्वन् हस्ताबदोवदत् ॥ ६ ॥ गुरो ! सुन्दरशिष्येण, तब ज्योतिर्यशा हता । स आगतो यहि निष्कासितः क्रोधाद् ययौ बनम् ॥ ७॥ चिन्तयस्तत्र सदधानाद् , जातजातिस्मृतिव्रतम् । प्रपद्य केवलं लेभे, महिमाममरा व्यधुः ॥ ८॥ अभ्याख्यानं ददौ रुद्रोऽस्मे जनेभ्योऽभ्यधुः सुराः । निन्द्यमानो जनैर्दध्यौ, रुद्रोऽदः शुभकर्मतः ॥ ९ ॥ अभ्याख्यानं मयाऽसत्य, प्रदत्तमिति चिन्तयन् । सम्बुद्धः सोऽभवत् प्रत्येकबुद्धवाग्रहीद् व्रतम् ॥१०॥ उपाध्यायः सभार्योऽपि, वराग्याद् व्रतमग्रहीत् । उत्पाद्य केवलज्ञानं, चत्वारोऽपि ययुः शिवम् ॥ ११ ॥ इति श्रीमुद्रित-ऋपिमण्डलवृत्तित उद्धताः श्री चतुर्महर्षिकथा सम्पूर्णा 绕路路路路器漆器蒸蒸蒸蒸蒸蒸蒸蒸茶器茶器茶藥藥器强 Fer Private and Personal Use Only

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269