________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
器樂器器器蒸器鉴號號號號號號號號樂器繼器能器凝器蒸
अथोत्तरमथुगतस्तां याम्यमथुरापुरीम् । आगादेको वणिकपुत्रो, दिग्यात्रार्थ महार्थवान् ॥ २॥ तत्रत्यष्ठिनैकेनामुष्य सख्यमभूत् समम् । न्यमन्त्रि तेन भुक्त्यर्थ, तस्याङ्गं ह्येतदादिमम् ।। ३ ॥ भोजनायोपविष्टेऽस्मिन, श्रेष्ठिनोऽस्य स्वसानिका । तालवृन्तकरा वातोपचौरस्तमुपाचरत् ॥ ४ ॥ तस्याः स श्रेष्टिम् रूपं, निर्वर्ण्य वर्णनातिगम् । पादादारभ्य शीर्पान्तं, रागग्रस्तोऽभवत्तराम् ।। ५ ॥ साऽथिता स्वजनरुक्तमेनां दास्तदा वयम् । यद्याद्यापत्यसम्पत्ति, यावत् त्वमिह तिष्ठसि ॥६॥ तथैव स्वीकृते तेन, जातोद्वाहोत्र तिष्ठति । समुखं सान्नि(न्न)काऽन्येागुय॑भृद् गृह(हि) धर्मतः ॥ ७ ॥ इतश्च लेखस्तत्पित्रोरागात् तत्र लिपीकृतम् । यदभिशोः शोकाद्, वत्साऽऽन्ध्यं बाधतेऽधिकम् ॥ ८॥ जीवन्तौ प्रेक्षसे चेत् नौ, तदागच्छे मुत ! । मुञ्चन्नथणि तं लेख, वाचयामास दारकः ॥९॥ दृष्टः पृष्टस्तया नोचे, वाचयित्वा ततः स्वयम् । उक्तो मा खिद्यथा मतः, सर्व भव्यं भविष्यति ॥१०॥ ततस्तयोदितं पित्रोस्ताभ्यां प्रस्थापितोऽथ सः । सकलत्रोऽर्द्धमार्गेऽपि, प्रामुत सुतमन्निका ।! ११ ॥ करिष्यतोऽभिधां सूनोः, पितराविति तेन न। मार्ग तस्यार्पितं नाम, पितृवक्त्रा हि सत्सुताः ॥ १२ ॥ उल्लापयन् परिजनोऽनिकापुत्रस्तमित्यवक् । सझायातस्तदेवास्य, पितरौ नाम चक्रतुः ॥ १३ ॥ वधे चन्द्रलेखेवान्निकापुत्रः पितुर्गृहे । ययौ च यावनवनकोडं क्रोड इवोन्मदः ॥ १४ ॥ तदैव लघुकर्मत्वात् , त्यक्तभोगोऽग्रही रतम् । विजहारान्निकासूनुर्भूत्वाऽऽचार्यः क्रमात् महीम् ॥१५।। पुष्पभद्रपुरेऽन्येधुरागात् गङ्गातटस्थिते । पुष्पकेनु पस्तत्र, तत्प्रिया पुष्पवत्यभृत् ॥ १६ ॥
For Private and Personal Use Only