________________
Shri Mahavir Jain Aradhana Kendra
जैन कथार्णवः
॥ ९८ ॥
www.kobatirth.org
सा पुत्र-पुत्रिकारूपं, प्रासूत युगपद् युगम् । अन्योन्यं प्रेमसंयुक्तमपत्यमिव युग्मिनाम् ॥ १७ ॥ तद् वीक्ष्याचिन्तयद् भूपो, म्रियते हि वियोजितम् । तदेतद् गृहिधर्मत्वे, योजयामि परस्परम् ॥ १८ ॥ जनापवादरक्षार्थं, सदस्याहान्यदा नृपः । यदत्रोत्पद्यते रत्नं, सभ्याः ! स्यात् कस्य तद् वशे १ ॥ १९ ॥ सर्वे तेऽप्यचिरे राज्ञे (ज्ञो), राजोचे तहिं युग्मयोः । योजयामि विवाह भोः ! स्वर्ण-मण्योरितयोः ॥ २० ॥ पुष्पचूल - पुष्पचूलयोर्द्वयोर्युग्मजन्मनोः । राजा राज्ञ्या निषिद्धोऽपि, चक्रे पाणिग्रहोत्सवम् ॥ २१ ॥ मिथस्तावभिरेमाते, श्राविका पुष्पवत्यपि । तस्मात् प्रव्रज्य निर्वेदाद्, देवोऽभूत् परमर्द्धिकः ॥ २२ ॥ पुरे तस्मिन् मृते ताते, पुष्पचूलो नृपोऽभवत् । प्रियेऽवधेरधिस्नेहां ददर्शाऽम्बासुरः स [सु] ताम् || २३ || मा नरकेष्वगात्सोऽपि स्वप्ने ता नित्यदर्शयत् । रात्रौ रात्रौ ततो भीता, पुष्पचूलाऽऽह भूभुजम् ॥ २४ ॥ प्रातः पाखण्डिनः पृष्टा, राज्ञाऽऽहुस्ते यथा तथा । अन्निकासूनवस्तेषां स्वरूपमिदमभ्यधुः ।। २५ ।। नित्यान्धकाराः वीभत्साः क्षुत्वडू रोगाग्रविग्रहैः । नारकै नित्यमाक्रान्ताः स्मृता अपि भयावहाः ॥ २६ ॥ तयोक्तं भगवन् ! खमः किमद्य ददृशे ? यतः । यथार्थं वित्थ तेऽप्यूचुर्विद्योऽर्हद्वचनैर्ब्रयम् ॥ २७ ॥ देवलोकाः पुनः कालान्तरेऽस्या दर्शितास्तया । पुनः पाखण्डिनः पृष्टा, वैपरीत्येन चाभ्यधुः ।। २८ ।। यथास्थाननिकापुत्राचार्या प्रोचुरथाऽऽह सा । देवलोकाः कथं लभ्याः १, कथं न नरके गतिः ? ॥ २९ ॥ तैरुक्तः साधुधर्मोऽथ (-), राज्ञी पप्रच्छ पार्थिवम् ।
तार्थं सोऽवदद् भिक्षा, ग्राह्या खलु (यद्यादत्से भिक्षां) मदास्पदे ॥ ३० ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्रीअनिकापुत्रकथा
॥ ९८ ॥