Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
NEERESTERNEEEEEEEEEEE*
भार्याऽपि मे महाराज ! साऽनुरक्ता त्वनुव्रता । नेत्राभ्यामश्रुपूर्णाभ्यामुरः सिञ्चति मेऽधिकम् ॥ २७ ॥ अन्यदन्नं च पानं च, स्नानं माल्य-विलेपनम् । अज्ञातं वा मया ज्ञातं, सा भुक्ते नैव कार्हचित् ॥ २८ ॥ नापयाति क्षणमपि, सा वाला पावतो मम । विमोचयति नो दुःखात् , तदेपाऽनाथता मम ।। २९ ।। ततोऽहमुक्तवानेव, दुस्सहा एव वेदनाः । सकृदाभ्यश्चेत् मुच्येयं, ततो गृह्णामि संयमम् ॥ ३०॥ एवमुक्त्या तथा ध्यात्वा, प्रसुप्तोऽस्मि नराधिप ! । रात्रौ ततोऽतिक्रामन्त्यां, वेदना मे क्षयं गता ॥ ३१ ॥ प्रभातेऽहं ततः कल्यः, सर्वानापृच्छथ बान्धवान् । क्षान्तो दान्तो निरारम्भः, प्रापद्ये चानगारताम् ॥ ३२ ॥ ततोऽभवमहं नाथ आत्मनश्च परस्य च । साणां(नां) स्थावराणां च, सर्वेषां प्राणिनामपि ॥ ३३ ॥ आत्मा नदी वेतरणी, ममात्मा कूटशाल्मली । आत्मा कामदुधा धेनुरात्मा में नन्दन वनम् ।। ३४ ।। कर्ता विकरि(कर, किर)ता चात्मा, दुःखस्य च सुखस्य च । आत्मा मित्रममित्रं(त्र)च, दुष्पस्थितः सुप्रस्थितः॥३५।। नृपैपाऽनाथतान्यापि, शृणु तामेकचित्ततः । निर्ग्रन्थत्वं यदासाद्य, सीदन्त्येकेऽधमा नराः ॥ ३६ ।। यः प्रव्रज्य व्रतान्युच्चैः, प्रमादात् स्पृशतीह न । रसगृध्रोऽगृहीतात्मा, न च्छिनत्ति स बन्धनम् ।। ३७॥ काचित् नायुक्तता यस्यास्तीर्या-भाषेषणादिषु । जुगुप्सनी(ना)यां नो धीर !, जातं मार्गमनुव्रजेत् ॥ ३८॥ चिरं मुण्डरुचिर्भूत्वा, तपोभ्रष्टोऽस्थिरव्रतः । आत्मानं क्लेशयित्वाऽपि, भवस्य स्यात् न पारगः ॥ ३९ ॥ पोल्ला मुष्टियथाऽसारा, तथा कार्षापणोऽनृतः । राढामणिवैडूर्याग्रे, मर्योऽज्ञेषु वै भवेत् ॥ ४० ॥ बृहयित्वाऽऽजीविकायै, मुनिचिह्नं कुलिङ्गकम् । धृत्वा संयतमात्मानं, लपन् याति [नमुपयाति] विघातताम् ॥४१॥
藥鱗器器器器端端臻涨涨涨器樂器鑑器錄器錄器蹤器端榮
For Private and Personal Use Only

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269