________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
NEERESTERNEEEEEEEEEEE*
भार्याऽपि मे महाराज ! साऽनुरक्ता त्वनुव्रता । नेत्राभ्यामश्रुपूर्णाभ्यामुरः सिञ्चति मेऽधिकम् ॥ २७ ॥ अन्यदन्नं च पानं च, स्नानं माल्य-विलेपनम् । अज्ञातं वा मया ज्ञातं, सा भुक्ते नैव कार्हचित् ॥ २८ ॥ नापयाति क्षणमपि, सा वाला पावतो मम । विमोचयति नो दुःखात् , तदेपाऽनाथता मम ।। २९ ।। ततोऽहमुक्तवानेव, दुस्सहा एव वेदनाः । सकृदाभ्यश्चेत् मुच्येयं, ततो गृह्णामि संयमम् ॥ ३०॥ एवमुक्त्या तथा ध्यात्वा, प्रसुप्तोऽस्मि नराधिप ! । रात्रौ ततोऽतिक्रामन्त्यां, वेदना मे क्षयं गता ॥ ३१ ॥ प्रभातेऽहं ततः कल्यः, सर्वानापृच्छथ बान्धवान् । क्षान्तो दान्तो निरारम्भः, प्रापद्ये चानगारताम् ॥ ३२ ॥ ततोऽभवमहं नाथ आत्मनश्च परस्य च । साणां(नां) स्थावराणां च, सर्वेषां प्राणिनामपि ॥ ३३ ॥ आत्मा नदी वेतरणी, ममात्मा कूटशाल्मली । आत्मा कामदुधा धेनुरात्मा में नन्दन वनम् ।। ३४ ।। कर्ता विकरि(कर, किर)ता चात्मा, दुःखस्य च सुखस्य च । आत्मा मित्रममित्रं(त्र)च, दुष्पस्थितः सुप्रस्थितः॥३५।। नृपैपाऽनाथतान्यापि, शृणु तामेकचित्ततः । निर्ग्रन्थत्वं यदासाद्य, सीदन्त्येकेऽधमा नराः ॥ ३६ ।। यः प्रव्रज्य व्रतान्युच्चैः, प्रमादात् स्पृशतीह न । रसगृध्रोऽगृहीतात्मा, न च्छिनत्ति स बन्धनम् ।। ३७॥ काचित् नायुक्तता यस्यास्तीर्या-भाषेषणादिषु । जुगुप्सनी(ना)यां नो धीर !, जातं मार्गमनुव्रजेत् ॥ ३८॥ चिरं मुण्डरुचिर्भूत्वा, तपोभ्रष्टोऽस्थिरव्रतः । आत्मानं क्लेशयित्वाऽपि, भवस्य स्यात् न पारगः ॥ ३९ ॥ पोल्ला मुष्टियथाऽसारा, तथा कार्षापणोऽनृतः । राढामणिवैडूर्याग्रे, मर्योऽज्ञेषु वै भवेत् ॥ ४० ॥ बृहयित्वाऽऽजीविकायै, मुनिचिह्नं कुलिङ्गकम् । धृत्वा संयतमात्मानं, लपन् याति [नमुपयाति] विघातताम् ॥४१॥
藥鱗器器器器端端臻涨涨涨器樂器鑑器錄器錄器蹤器端榮
For Private and Personal Use Only