Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 216
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दध्यौ हृदि स सम्भ्रान्तो, हा ! मनागा(ग) हतो मुनिः । मन्दभाग्येन मयका, रसगार्द्धघा(गृद्धयाऽ-)दितेन च ॥६॥ मुक्त्वाऽश्वं चरणान् साधोववन्दे विनवात् नृपः । कृताअलिपुटश्चोचे, क्षमस्वाऽऽगोत्र मे मुने ! ॥ ७॥ अथासौ भगवान् मौनमालम्ब्य ध्यानतः स्थितः । न प्रतिवक्ति राजानं, ततः सोऽभूद् भयद्तः ॥ ८॥ नृपोऽवक संयतोऽस्म्यस्मि, भूपो व्याहर मां मुने! । नरकोटीदेहेत् क्रुद्धो, यत् मुनिस्तेजसा ज्वलन् ॥९॥ राज्ञेत्युक्ते मुनिरूचेऽभयं तेऽभयदो भव वेः] । अनित्ये जीवलोकेऽस्मिन् , हिंसायां रमसे कथम् ? ॥१०॥ राजन् ! सर्व परित्यज्य, गन्तव्यमवशस्य ते । अनित्ये जीवलोकेऽस्मिन् , कि राज्ये प्रसजस्यहो ! ? ॥ ११ ॥ जीवितं चैव रूपं च, निद्युत्सम्पातचञ्चलम् । राजन ! मुह्यसि यत्र त्वं, प्रत्यार्थ नावबुध्यसे ॥ १२॥ दाराः सुताः सुहृद्वर्गो, बन्धवश्च सहोदराः । जीवन्तमनुजीवन्ति, मृतान [तं] नानुव्रजन्त्यपि ॥१३॥ निष्कासयन्ति पितरं, दुःखिता मृतमात्मजाः । तथा तेऽपि मृतं पुत्रमतो राजन् ! तपश्चरेः ॥ १४ ॥ ततस्तेनार्जितेद्रव्यः, कलत्रैः परिरक्षितैः । क्रीडन्त्यन्ये नरा राजन् ! हष्ट-तुष्टाः स्व(-स्त्व लङ्कृताः ॥ १५ ॥ तेनापि यत् कृतं कर्म, शुभं वाऽप्यथवाऽशुभम् । कर्मणा तेन संयुक्तोऽवशो याति भवान्तरे ॥ १६ ॥ इति वैराग्यकृद्धर्म, श्रुत्वा तस्यान्तिके मुनेः । भशं संवेग-निर्वेद, समापन्नो नराधिपः ॥१७॥ ततो राज्यमसौ त्यक्त्वा, निष्क्रान्तो जिनशासने । गर्दभालेभगवतोऽनगारस्यान्तिके नृपः ॥ १८ ॥ सामाचारी ततोऽभ्यस्यन् , मुनेराचारगोचराम् । संयतो विहरन्नागात् , सन्निवेशं तथाविधम् [तदाधिपम् ] ॥१९॥ इतश्च कश्चिद् देवत्वं, प्राप्योत्पद्यामले कुले । कुतश्चिद् हेतुतो ज्ञातप्राग्जन्मोपाददे व्रतम् ॥२०॥ 架法樂蒂蒂染器端部带紫器器樂张黎黎黎器密器 For Private and Personal Use Only

Loading...

Page Navigation
1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269