________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दध्यौ हृदि स सम्भ्रान्तो, हा ! मनागा(ग) हतो मुनिः । मन्दभाग्येन मयका, रसगार्द्धघा(गृद्धयाऽ-)दितेन च ॥६॥ मुक्त्वाऽश्वं चरणान् साधोववन्दे विनवात् नृपः । कृताअलिपुटश्चोचे, क्षमस्वाऽऽगोत्र मे मुने ! ॥ ७॥ अथासौ भगवान् मौनमालम्ब्य ध्यानतः स्थितः । न प्रतिवक्ति राजानं, ततः सोऽभूद् भयद्तः ॥ ८॥ नृपोऽवक संयतोऽस्म्यस्मि, भूपो व्याहर मां मुने! । नरकोटीदेहेत् क्रुद्धो, यत् मुनिस्तेजसा ज्वलन् ॥९॥ राज्ञेत्युक्ते मुनिरूचेऽभयं तेऽभयदो भव वेः] । अनित्ये जीवलोकेऽस्मिन् , हिंसायां रमसे कथम् ? ॥१०॥ राजन् ! सर्व परित्यज्य, गन्तव्यमवशस्य ते । अनित्ये जीवलोकेऽस्मिन् , कि राज्ये प्रसजस्यहो ! ? ॥ ११ ॥ जीवितं चैव रूपं च, निद्युत्सम्पातचञ्चलम् । राजन ! मुह्यसि यत्र त्वं, प्रत्यार्थ नावबुध्यसे ॥ १२॥ दाराः सुताः सुहृद्वर्गो, बन्धवश्च सहोदराः । जीवन्तमनुजीवन्ति, मृतान [तं] नानुव्रजन्त्यपि ॥१३॥ निष्कासयन्ति पितरं, दुःखिता मृतमात्मजाः । तथा तेऽपि मृतं पुत्रमतो राजन् ! तपश्चरेः ॥ १४ ॥ ततस्तेनार्जितेद्रव्यः, कलत्रैः परिरक्षितैः । क्रीडन्त्यन्ये नरा राजन् ! हष्ट-तुष्टाः स्व(-स्त्व लङ्कृताः ॥ १५ ॥ तेनापि यत् कृतं कर्म, शुभं वाऽप्यथवाऽशुभम् । कर्मणा तेन संयुक्तोऽवशो याति भवान्तरे ॥ १६ ॥ इति वैराग्यकृद्धर्म, श्रुत्वा तस्यान्तिके मुनेः । भशं संवेग-निर्वेद, समापन्नो नराधिपः ॥१७॥ ततो राज्यमसौ त्यक्त्वा, निष्क्रान्तो जिनशासने । गर्दभालेभगवतोऽनगारस्यान्तिके नृपः ॥ १८ ॥ सामाचारी ततोऽभ्यस्यन् , मुनेराचारगोचराम् । संयतो विहरन्नागात् , सन्निवेशं तथाविधम् [तदाधिपम् ] ॥१९॥ इतश्च कश्चिद् देवत्वं, प्राप्योत्पद्यामले कुले । कुतश्चिद् हेतुतो ज्ञातप्राग्जन्मोपाददे व्रतम् ॥२०॥
架法樂蒂蒂染器端部带紫器器樂张黎黎黎器密器
For Private and Personal Use Only