Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 217
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जनकथा श्रीसंयतराजर्षिकथा ॥९५॥ विहरन् संयतं तत्र, वीक्ष्यपिरिदमुक्तवान् । यथा ते दृश्यते रूपं. प्रसन्नं च मनस्तथा ॥ २१॥ पुनः प्रपन्छ किनामा ?, को गोत्रोऽर्थाय कस्य वा ? । माहनः(न !) सेवसे बुद्धान् ?, विनीतो वोच्यसे कथम् ? ॥ सोऽप्यूचे संयताख्योऽह, तथा गोत्रेण गौतमः । विद्याचरणयुक्ता मे, गुरखो गर्दभालयः ।। २३ ॥ सोऽपृष्टोऽप्याख्यदज्ञान, विनयं चा(वा)क्रियां क्रियाम् । चतुर्भिः स्थानकैरेभिर्म यज्ञाः किं ब्रुवन्ति भोः ! ॥२४॥ इत्याविरकरोद् बुद्धो, ज्ञातकः परिनिर्वृतः । विद्या-चरणसम्पन्नः, सत्यः सत्यपराक्रमः ॥ २५ ॥ पतन्ति नरके घोरे, येऽसत्प्ररूपका नराः [ये चासत्यप्ररूपकाः । निषेव्याया॑ धर्ममार्य[-र्य!], दिव्यां गच्छन्ति सद्गतिम्।। म[मायोक्तं सर्वमेतत् तु, मृपाभाषा निरर्थका । संयच्छन्नेव तिष्ठाम्युपाश्रये यामि गोचरे ।। २७ ।। सर्वेऽमी विदितास्ते मेऽनार्या मिथ्यादृशो यथा । जानामि सम्यगात्मानं, विद्यमाने भवान्तरे ॥ २८ ॥ पुनस्तं संयतोऽपृच्छत्, प्रेत्य जानासि तत् कथम् ? । उत्कृष्टायुमहाप्राणे, स ऊचे प्राग्भवेऽभवम् ।। २९ ॥ विमानाद् ब्रह्मलोकाख्यात्, च्युत्वाऽहं मनुजोऽभवम् । यथा तथाऽऽत्मनोऽन्येषां, जानाम्येवायुरादिकम् ॥३०॥ नानारुचि च छन्दं च, संयतः परिवर्जयेत् । अनर्थाश्चापि व्यापारान् , विद्यामित्यनुसञ्चरेः [२] ॥ ३१॥ निवतः[]परमन्त्रेभ्यः, प्रश्नादिभ्यस्तथा पुनः । उच्छ्रितोऽहो ! अहोरात्रं, विद्वानिति तपश्चरेः ॥ ३२॥ क्षत्रियस्तेन पृष्टोऽवगायुः पृच्छसि यच्च माम् । तत् प्रादुष्कृतवान् बुद्धस्तज्ज्ञानं जिनशासने ॥ ३३ ॥ सक्रियां रोचयेद् बीरो, वर्जयेच्चाप्यसत्क्रियाम् । सद्दृष्टया दृष्टिसम्पन्नो, धर्म सेवस्व दुश्वरम् ॥ ३४ ॥ उपदिश्यैतदखिलं, क्षत्रियः संयतं मुनिम् । स्थिरीकर्तुं पुनः पूर्वनरोदाहरणान्यवक् ॥ ३५ ॥ ॥९५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269