________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
卷染带染染染染染晓晓晓晓蒸菜蒸张张张张张张密密密器等
अद्विष्टो भुक्तवान् भक्तं, मुनिभिर्वारितोऽप्यसौ, । अद्वैतक्षान्तिमाहात्म्यात , केवलज्ञानमाप च ।। २२ ॥ चत्वारः क्षपकाः सानुतापाः केवलमुज्ज्वलम् । सम्पापुरेवं पश्चापि, शिश्रियुस्ते शिवश्रियम् ॥ २३ ॥ इति श्रीमुद्रित-ऋषिमण्डलप्रकरणवृत्तित उद्धतः कुरगडुमहर्षिप्रवन्धः संपूर्णः
५७ श्रीमेतार्यमहषिकथा श्रीसाकेतपुरे चन्द्रावतंसकनृपोऽभवत् । प्रिया सुदर्शना तस्य, तथाऽज्या प्रियदर्शना ॥१॥ सागरचन्द्र-मुनिचन्द्राख्यौ पुत्रौ तथाऽपरौ । गुणचन्द्र-बालचन्द्रौ, जज्ञिरे क्रमशस्तयोः ॥ २ ॥ राजा सागरचन्द्राय, यौवराज्यपदं ददौ । कुमारभुक्तये मुनिचन्द्रायोजयिनी पुरीम् ॥ ३ ॥ कायोत्सर्गेऽन्यदा तस्थौ, माघे राह वासवेश्मनि । यावद् ज्वलति दीपोऽयं, हृदा कृत्वेत्यभिग्रहम् ॥ ४ ॥ प्राग्यामान्ते प्रभुर्दुःखं, ध्वान्ते स्थातेति भक्तितः । हीयमाने प्रदीपेऽस्मिटी तैलं न्यधात् पुनः ॥ ५॥ यावन्निशीथं जज्वाल, शय्यारक्षाकरी पुनः । निर्वाणाभिमुखे दीपे, तैलं चिक्षेप पूर्ववत् ॥ ६ ॥ एवं यामे तृतीयेऽपि, यावद् रुधिरपूरितः । प्रातः पतित्वा पञ्चत्वं, प्राप चन्द्रावतंसकः ।। ७॥ राजा सागरचन्द्रोऽभूदन्यदासौ विमातरम् । प्रोचे मन्वोः कृते राज्यं, गृहाण प्रव्रजाम्यहम् ।। ८॥ अनेन राज्यमाक्रान्तं, क्षमी नाद्यापि मत्सुतौ । बालत्वादित्यसौ दीयमानं नेच्छति तत् तदा ॥९॥ ततो राज्यश्रियाऽत्यन्तं दीप्यमानं निरीक्ष्य तम् । सा दध्यौ न मुधाऽनेन, दीयमानं तदाऽऽदृतम् ॥१०॥
器弟鉴涨涨涨涨涨涨涨姿遂臻臻臻臻臻號张张张盛举茶聚
For Private and Personal Use Only