________________
Shri Mahavir Jain Aradhana Kendra
जैन कथाणवः ॥८५॥
*********
www.kobatirth.org
इतश्च कस्यचित् राज्ञः, पुत्रो दष्टोऽहिना मृतः । रुष्ट आदिष्टवान् भूपः, सर्पव्यापादनं (ने) जनान् ॥ ७ ॥ तस्मै यच्छामि दीनारं, यो हतं दर्शयत्यहिम् । ततो बहुजनो लग्नस्तद्वधे लोभलीलया ॥ ८ ॥ केनचिद् भ्रमताऽन्ये - रेखास्तेषामिहेक्षिताः । ओ (औषधीभिस्ततो दध्मौ तस्याहेर्निर्दयो बिलम् ॥ ९ ॥ निर्यात्यभिमुखं नाहि-र्मा भूत् मे भस्मसाद् दृशा । निर्गतं निर्गतं छित्वा तं राज्ञेऽदर्शयच्च सः ॥ १० ॥ नागदेवतया भूपो, बोधितो यत् तथाऽऽत्मजः । नागदत्ताह्वयो भावी, देाहीनामतोऽभयम् ॥ ११ ॥ मृत्वा क्षपकजीवोऽहि-र्महिष्यास्तस्य भूभुजः । नागदत्ताभिधो जज्ञे, सूनुरन्यूनविग्रहः ॥ १२ ॥ नागदत्तो गवाक्षस्थोऽन्यदाऽतिक्रान्तशैशवः । साधूनालोक्य सस्मार, जाति ह्यः कृतकार्यवत् ॥ १३ ॥ प्रवव्राज गुरूपान्ते, बुभुक्षावानसौ भृशम्। जग्राहाभिग्रहं रोषो, न कार्योऽत्र मया क्वचित् ॥ १४ ॥ सन्त्याचार्यगणे तस्मिंश्चत्वारः क्षपकर्षयः । एक-द्वि-त्रि- चतुर्मासोपवासतपसः क्रमात् ॥ १५ ॥ रजन्यां देवताऽऽयाता, त्यक्त्वा तानखिलान् मुनीन् । ववन्दे क्षुल्लकमुनि, तमद्वैतक्षमानिधिम् || १६ || निर्गच्छन्ती करे धन्वा, सोक्तैकेन तपस्विना । रे कटपूतने ! ग्राम्ये, विवेक विकलाऽसि किम् ? ॥ १७ ॥ महातपस्विनो याऽस्मान् मुक्त्वा त्रिकालभोजनम् । वन्दसे पूर्वमेवैनं, सर्वसाध्वव (ध) मं मुनिम् ।। १८ ।। देव्युवाच मुने ! भाव - क्षपकं प्रणमाम्यहम् । न द्रव्यसाधुमित्युक्त्वा सा स्वाश्रयमशिश्रियत् ॥ १९ ॥ कल्यवर्त्तस्य पात्रं दत्वा न्यमन्त्रयत् । मुनीनेकेन निष्ठद्यूतं, तदन्तर्न्यस्तमीया ॥ २० ॥ मिथ्या मे दुष्कृतं खेलमात्रं वो नार्पितं द्रुतम् । तेनेत्युक्तेऽपि (च) निष्ठयुतं न्यस्तं तत्राखिलर्षिभिः ॥ २१ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
22
कुरगडुमहर्षिकथा
॥८५॥