________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तयोयोर्वचः श्रुत्वा, नारुपन् नातुपत् मुनिः । तुल्यवृत्तिस्तुलाकोटि-रिवाभूत् किन्तु वेतसा ॥७॥ सतश्च पितरौ ताभ्यां, दर्शितो देवमायया । अत्यन्तविषयासक्तौ, तन्मनःक्षोभहेतवे ।। ८ ॥ दर्शितौ मार्यमागी तौ, क्रन्दन्ती करुगस्वरम् । तथापि सुव्रतमुनि चुक्षोभाम्भोधिवन्न च ॥ ९॥ वैत्रियविकृतसीभिः, सविभ्रमविलोकनम् । दिव्याभिर्दीघनिःश्वास-पूर्वमालिङ्गितो भृशम् ॥१०॥ इत्याद्यैरुपसगौंधैरनुकूलैरसौ मुनिः । ताभ्यां न चालितो ध्यानात् , सुमेरुरिव वात्यया ॥ ११ ॥ किन्तु स्थिरतरोऽत्यर्थ, संयमे मुव्रतोऽभवत् । तदैव केवलज्ञान, निष्पापः पाप चामृतम् ॥ १२ ॥ इति श्रीमुद्रित-ऋषिमण्डलप्रकरण वृत्तितः उद्ता सुव्रतमहर्षिकथा संपूर्णा.
५६ कुरगडुमहर्षिप्रबन्धः कश्चिदुग्रतपाः कस्मिन् , गच्छेऽभूत् क्षपकः पुरा । स क्षुल्लेन सहान्येधुर्भिक्षार्थमगमत् पुरे ॥१॥ गच्छता तेन मण्डकी, मार्गे व्यापादिता पदा । तद्वधं क्षुल्लकः प्राह, न मेने धपकस्तदा ॥ २॥ आलोचयति नाऽऽलोचनावेलायां मुनिस्तु तम् । क्षुल्लकचाह तत्पाप-मालोच्य अभाशय ! ॥३॥ तत् श्रुत्वा क्षपको रुष्टः, क्षुल्लं हन्मीत्यधावत । क्षुल्लोप लब्धलक्षत्वात् , नष्वा दूरं गतो जवात् ।। ४ ॥ स्तम्भभग्नशिरा मृत्वो-स्पेदे क्रोधान्धविग्रहः । विराधितव्रत-कुले, स फण्येकत्र दृग्विपः ।।५।। जानन्ति तेऽहयोऽन्योऽन्यं, जातिस्मृतिवशात् ततः । प्रासुकाहारिणो रात्रि-चारिणो जज्ञिरेऽखिलाः ॥ ६॥
For Private and Personal Use Only