Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
णकः
श्रीइलापुत्रकथा
॥९॥
除带带带带带带涨涨蒂蒂蒂蒂露露蒂聯聯聯佛聯佛聯聯佛
भग्नाचौरा धनं मुक्तं, तल्लात्वा वलिताः परे । सपुत्रोऽप्यन्यगात् श्रेष्ठी, पल्लीशं सुसुमान्वितम् ॥ १४ ॥ नासौ शक्रोति तां वोढुमासन्नोऽभूद् धनस्ततः । छित्वा कन्याशिरो रागात् , तदादायाग्रतोऽचलत् ॥ १५ ॥ निराशो ववले श्रेष्ठी, मध्याहे तान क्षुधाऽदितान् । तनयानाह हत्वा मां, कुर्वन्त्वाहारमात्मनः ॥ १६ ॥ न कुर्मोऽकृत्यमीदृक्षं, ज्येष्ठोऽवग् धन्तु मां परम् । एवं यावत् कनिष्ठोऽपि प्राहे(ह)ते मेनिरे न तत् ॥१७॥ ततो धनोऽब्रवीदद्यः, सर्व त्यक्त्वा सुतापलम् । तत् तैराहारितं भोगभुजोऽभवन गता गृहम् ॥ १८ ॥ एवं मुनिभिराहार, आहार्यों गाढकारणैः(णे) । तन्मांसवदनिर्वाह, मोक्षौकः प्रापका क्रमात् ।। १९॥ दिङ्मूढः पल्लीनाथोऽभूद् , गच्छन् कन्याशिरःकरः । मूर्त धर्ममिवाद्राक्षीत् , मुनिमातापनापरम् ।। २० ॥ ब्रूहि धर्म न चेत् छेत्स्ये, तवाऽऽकृष्टासिना शिरः । उपशम-विवेक-संवर इत्यब्रवीत् मुनिः ॥ २१ ॥ तत् श्रुत्वाऽचिन्तयत् चौरः, सत्यवाचो महर्षयः । कस्तत्रोपशमादीनां, भावार्थों ? ज्ञातवान् स्वयम् ॥ २२ ॥ क्रोधत्यागो भवेत् तत्रोपशमश्च विवेकता । स्वस्वादिवर्जनं त्यक्तस्तेनासिश्च कनीशिरः ॥२३॥ इन्द्रिय-नोइन्द्रिययोगुप्तिः स्यात् संवरः पुनः । एतत् पदत्रयं ध्यायंस्तस्थौ प्रतिमया स्थिरः ।। २४ ॥ ईयुः शोणितगन्धेन, वज्रतुण्डाः पिपीलिकाः । भक्षयन्ति स्म तस्याङ्गं, ध्यानस्थस्य महात्मनः ॥ २५ ॥ पविश्य पादयोःहै, भिवा शिरसि निर्ययुः । चालनीव लसच्छिदं, तस्य ताभिः कृतं वपुः ॥ २६ ।। कर्मक्षयोपकारिण्यो, ममैता इत्यसौ स्मरन् । न द्वेषमीषदप्यन्तर्वबन्धैतासु तत्त्ववित् ॥ २७ ॥
佛聯聯強路路路路继器柴柴柴柴聯晓晓晓晓聯佛聯佛聯強
॥९॥
For Private and Personal Use Only

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269