________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
णकः
श्रीइलापुत्रकथा
॥९॥
除带带带带带带涨涨蒂蒂蒂蒂露露蒂聯聯聯佛聯佛聯聯佛
भग्नाचौरा धनं मुक्तं, तल्लात्वा वलिताः परे । सपुत्रोऽप्यन्यगात् श्रेष्ठी, पल्लीशं सुसुमान्वितम् ॥ १४ ॥ नासौ शक्रोति तां वोढुमासन्नोऽभूद् धनस्ततः । छित्वा कन्याशिरो रागात् , तदादायाग्रतोऽचलत् ॥ १५ ॥ निराशो ववले श्रेष्ठी, मध्याहे तान क्षुधाऽदितान् । तनयानाह हत्वा मां, कुर्वन्त्वाहारमात्मनः ॥ १६ ॥ न कुर्मोऽकृत्यमीदृक्षं, ज्येष्ठोऽवग् धन्तु मां परम् । एवं यावत् कनिष्ठोऽपि प्राहे(ह)ते मेनिरे न तत् ॥१७॥ ततो धनोऽब्रवीदद्यः, सर्व त्यक्त्वा सुतापलम् । तत् तैराहारितं भोगभुजोऽभवन गता गृहम् ॥ १८ ॥ एवं मुनिभिराहार, आहार्यों गाढकारणैः(णे) । तन्मांसवदनिर्वाह, मोक्षौकः प्रापका क्रमात् ।। १९॥ दिङ्मूढः पल्लीनाथोऽभूद् , गच्छन् कन्याशिरःकरः । मूर्त धर्ममिवाद्राक्षीत् , मुनिमातापनापरम् ।। २० ॥ ब्रूहि धर्म न चेत् छेत्स्ये, तवाऽऽकृष्टासिना शिरः । उपशम-विवेक-संवर इत्यब्रवीत् मुनिः ॥ २१ ॥ तत् श्रुत्वाऽचिन्तयत् चौरः, सत्यवाचो महर्षयः । कस्तत्रोपशमादीनां, भावार्थों ? ज्ञातवान् स्वयम् ॥ २२ ॥ क्रोधत्यागो भवेत् तत्रोपशमश्च विवेकता । स्वस्वादिवर्जनं त्यक्तस्तेनासिश्च कनीशिरः ॥२३॥ इन्द्रिय-नोइन्द्रिययोगुप्तिः स्यात् संवरः पुनः । एतत् पदत्रयं ध्यायंस्तस्थौ प्रतिमया स्थिरः ।। २४ ॥ ईयुः शोणितगन्धेन, वज्रतुण्डाः पिपीलिकाः । भक्षयन्ति स्म तस्याङ्गं, ध्यानस्थस्य महात्मनः ॥ २५ ॥ पविश्य पादयोःहै, भिवा शिरसि निर्ययुः । चालनीव लसच्छिदं, तस्य ताभिः कृतं वपुः ॥ २६ ।। कर्मक्षयोपकारिण्यो, ममैता इत्यसौ स्मरन् । न द्वेषमीषदप्यन्तर्वबन्धैतासु तत्त्ववित् ॥ २७ ॥
佛聯聯強路路路路继器柴柴柴柴聯晓晓晓晓聯佛聯佛聯強
॥९॥
For Private and Personal Use Only