________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
漆器等器端盖器端器器臻器器继器器端端端端端器器端端
विपद्या तृतीयाहमुपसर्ग बदुद्भवम् । शुभध्यानादसौ मृत्वोत्पेदे त्रिविष्टपेऽष्टमे ॥ २८ ॥ इति श्रीमुद्रित-ऋषीमण्डलवृत्तितः उद्धता श्री चिलातीपुत्रकथा
६० श्री मृगापुत्रकथा सुग्रीवाख्य[ख्ये]पुरे राजा, बलभद्राभिधोऽभवत् । तत्प्रेमकन्दलोद्भेदाम्भोदाऽयमहिषो मृगा ॥१॥ तस्याः सूनुर्मुगापुत्रो, यौवराज्यश्रियं श्रयन् । स्त्रीभिः क्रीडति दिव्याभिर्दोगुन्दुक इवान्वहम् ॥ २॥ अन्येद्युनन्दनावासगवाक्षस्थो मृगात्मजः । पुरमालोकयत्युच्चैश्चतुष्क-त्रिक-चत्वरम् ॥ ३॥ भ्रमन्तं मुनिमद्राक्षीत् , तत्रैकं सद्गुणाकरम् । स दध्यावीदृशं रूपं, प्राक् कि क्वाप्यस्मि दृष्टवान् ? ॥ ४॥ निर्निमेषं तदालोकात् , मृगासूर्जातिमस्मरत् । देवलोकाद् यथा च्युत्वा, मानुष्य भवमागतः ॥५॥ विषयेष्वरजन् सम्यग, वैराग्यात् संयमे रजन् । माता-पितृनुपेत्यैवं, बलभद्रात्मजोऽवदत् ॥ ६॥ मया स्मृतानि पश्चापि, व्रतानि नरके व्यथाः । यच्छतं मे व्रतानुज्ञां, निनिष्णोऽस्म्यमुतो भवात् ॥ ७॥ तात ! मातर्मया भोगा, भुक्ता विषफलोपमाः । प्रान्ते कदुविपाकास्तेऽनुबन्धा दुःखदायिनः ॥ ८॥ तथाऽनित्यमिदं देहमशुच्यशुचिसम्भवम् । न फेनबुबुदौपम्ये, प्रामोम्यस्मिन् भवे रतिम् ॥९॥ असारेऽस्मिन् मनुष्यत्वे, ग्रस्ते मृत्युजराऽऽदिभिः । बहुव्याधिजरा(रुजाऽऽ)कीर्णे, न लमेयं रतिं ततः ॥१०॥ क्षेत्रं वास्तु हिरण्यं च, पुत्रान् दारांश्च बान्धवान् । त्यक्त्वाऽवश्यमवशेन, गन्तव्यमखिलं मया ॥ ११ ॥
For Private and Personal Use Only