Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
पृथ्वीचन्द्र | गुणसागर
प्रबन्धः
॥७२॥
एवं निभृतं ध्यायन् स्मरन श्रुतं पूर्वजन्मनाभ्यस्तम् । प्रतिपद्य भावसंयम-मभङ्गसंवेगरससिक्तः ॥ ३४ ॥ उदितोदितविशदतरा-ध्यवसायवशोऽनुसमयमेष मुनिः । निर्दग्धघातिकर्मा, केवलममलं क्षणादापत् ।। ३५॥ प्रणयिन्योऽपि नवास्ताअस्ता-खिलकर्मधर्मसन्तापाः । प्रतिपन्नभावचरणा, इह केवलसंविदमविन्दन् ॥ ३६ ॥ तत्केवलमहिमान, कर्तुमथाजग्मुरनिमिपाधीशाः । नेदुर्दिवि दुन्दुभयो भेजुर्भव्या मुदममन्दाम् ॥ ३७॥ तद्वीक्ष्य रत्नसञ्चयसुमङ्गले अपि तथा सुतवधूनाम् । केवलविभवं ते अपि मुहुर्मुहुस्तदनुमोदनया ॥ ३८ ॥ सातकर्मलाघववशेन सुविशुद्धसंयमरसेन । प्रक्षालितकर्ममले, लेभाते केवलमनन्तम् ॥ ३९ ॥ [ युग्मम् ] इत्येतत् तव नृपते !, विज्ञप्तं सांप्रतं महाश्चर्यम् । भूवल्लभोऽपि तदिदं, निशम्य सम्यग् विभावयति ॥ ४०॥ गुणसागरः स सत्यं, गुणसागर एव येन निजकार्यम् । संसाधितं क्षणेन, क्षयेण दुष्कर्मजालस्य ।। ४१ ॥ जाननप्येष कथं पतितो, राज्याख्यकूटयन्त्रेऽस्मिन् । गुरुजनदाक्षिण्यवशा-दुदास्तिमानात्मकायेऽपि ॥ ४२॥ तदहं कदा प्रपत्स्ये भवमथनी भगवतीं महादीक्षाम् । समशत्रुमित्रवृत्तिः, कदा चरिष्याम्यनिबन्धः ॥४३॥ इति भावनावशात्मा क्षिप्त्वा क्षणतोऽप्यशेषकर्माणि । पृथ्वीचन्द्रमहीन्द्रः प्रपेदिवान् केवलज्ञानम् ।। ४४ ॥ श्रुत्वैतत् तच्चरितं पोडश पृथ्वीपतेः प्रिया अपि ताः । संवेगरङ्गसङ्गतमनसोऽवापुः परं ज्ञानम् ॥ ४५ ॥ हरिसिंहोऽपि महीभृत् , पद्मावत्या समन्वितोऽपि तदा । केवलिवचसा कृतकर्म-निर्जयः केवलमवापत् ।। ४६ ॥ अथ सुधनसार्थवाहो, व्यजिज्ञपत् तं तदा महर्षीन्द्रम् । पृथ्वीचन्द्र भगवंस्तव गुणसागरमहर्षेश्च ॥ ४७ ॥ सोदरयोरिव साम्य साम्यनिधे ! दृश्यते कथमिहेदृक् ? । केवल्यजल्पदभवं कुसुमायुध इत्यहं पूर्वम् ॥४८॥
继器端端端樂器樂器端端樂器端端樂器器端端端游樂器
॥७२॥
For Private and Personal Use Only

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269