Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथान
देवकीपट पुत्रकथा
र्णवः
॥७४॥
देवक्यचिन्तयत् साम्य, कृष्णस्यैष्वीक्ष्य(वेक्ष्य)ते कियत् । तिलस्यापि तिला नैवं, तत्कि नामी ममाऽऽत्मजाः ॥३९॥ जीवदृष्टमुताऽऽख्याता, पुरा(रो)ऽतिमुक्तसाधुना । साधुना मे मनोभ्रान्तिरेषु पृच्छामि तद् विभुम् ॥ ४० ॥ ततः प्रातद्वितीयेऽह्नि, सन्देहापोहहेतवे । ननाम नेमिनं गत्वा, देवकी धर्मसमगम् ॥४१॥ तद्भावं भगवान् जानन्नूचे देवक्यमी सुताः । तवेति सुलसाया(य) ये, प्राग् दत्ता नैगमेषिणा ॥४२॥ देवकी तान् षडप्यूषीन् , पश्यन्त्युत्प्रस्रव(पक्षर)स्तनी । ववन्दे चाऽऽह जीवन्तो, दिष्टया दृष्टाः स्वमूनवः ।।४३ ॥ राज्यं वा व्रतसाम्राज्यं, प्राज्यं मत्कुक्षिजन्ननाम् । मुदेऽदः किन्तु खेदाय, स्वयं(मया)नैकोऽपि लालितः ॥ ४४ ॥ प्रभुरप्यभ्यधादेवं, मुधा मा ताम्य (ताम्यसि) देवकि ! । स्वार्जितं भुज्यते कर्म, न परः कोऽपि कारणम् ॥ ४५ ॥ अहार्षीः सप्त रत्नानि, सपत्न्यास्त्वं (स्व) पुरा भवे । रुदन्त्या अपितं चैकं, तस्येदं कर्मणः फलम् ॥ ४६॥ प्राग्जन्मकर्म निन्दन्ती, नत्वेशं गृहमागता । दुस्थावस्थेव सा तस्थौ, पुत्रलालनलालसा ॥४७॥ विमना दृश्यसे मातः !, किमित्युक्ताऽच्युतेन सा । ऊचे किं जीवितव्येन ?, ममान्तर्गडुनामुना ॥ ४८ ॥ पद्वितोनन्दगेहे त्वं, नागागारे(नागगेहे तवाग्रजाः । पालितं न मयाऽपत्यं, किमपीवान्यपुष्टया ॥ ४९ ॥ तद् वत्स ! वत्सकं स्वी(स्व)य, धन्या गौरपि [प्रति पालयेत् । दयेऽहं नितरामात्मापत्यलालनवालिशा ॥५०॥ पूरयाम्यम्ब ! ते वाच्छामित्युक्त्वाऽगाद् गृहं हरिः । हरिराराधयामास, सोनान्यं नैगमेपिणम् ।। ५१॥ सन्तुष्टः स्पष्टमाघष्टा-टमो भ्राता हरे ! तव । भावी परं स तारुण्य, एवाऽऽशु प्रबजिष्यति ॥५२॥
音樂樂器樂樂器錄器端器器樂器梁端器端器器器器器鉴:
॥७४॥
For Private and Personal Use Only

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269