Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal

View full book text
Previous | Next

Page 195
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagersuri Gyanmandir जैन कथा णेवः ८४॥ मुव्रतमहर्षि कथा 卷染器等柴柴聯部部整器器等參帶张张晓张张馨馨染 शतजा कथं दत्तस्त्वया मन्त्रिन् !, कटक: ? सोऽप्यदोऽवदत् । त्वां मुक्त्वाऽन्यनृपं सेवे, पुराऽऽसीदिति चिन्तितम् ॥३२॥ कि श्रीकान्तेऽर्पितो हारस्त्वयेति साऽऽह मत्पतेः। द्वादशाब्दा गतस्याऽऽसनानयमि परं नरम ।। ३३॥ कथं दत्तः [किमदायि] त्वया सादिन्नडशः १ सोऽप्यथाब्रवीत् । मारयाऽऽनय वात्रेभ, ज्ञापितं यत् पुरा परैः ॥३४॥ सर्वेऽपि स्वार्थसिद्धयर्थ, राज्ञाऽऽदिष्टाः मुतादयः । व्यधुनिषेधमुद्बुद्धास्तत्तत्यागाभिलाषतः ॥ ३५ ॥ युवराजादयः सर्वे, वैराग्यादस्तकल्मषाः । क्षुल्लकुमारमार्गेण, तदैवाऽऽददिरे व्रतम् ॥ ३६॥ इत्थं क्षुल्लकुमारस्य, निशम्य चरितं हितम् । शुभं भजन्तु भावेन, भो भव्या ! भावमाभनम् ॥ ३७॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृता क्षुल्लकमुनिकथा संपूर्णा. ५५ श्री सुव्रतमहर्षिकथा सुदर्शनपुरे पूर्व, शिशुनागो महाधनी । बभूव सुयशानाम्नी, तत्विया प्रेमशालिनी ॥१॥ पितृभ्यां परमप्रीत्या, लाल्यमानः प्रसूनवत् । ज्ञान-विज्ञानवान् जज्ञे, तत्सुतः सुव्रताह्वयः ॥२॥ यौवनं पावनं प्राप, स स्त्रैणगणमोहनम् । क्रमेण कर्मयोगेन, वैराग्यं च महत्तरम् ॥ ३॥ सम्बोध्य पितरौ कृच्छ्राद् , जगृहे सुव्रतो व्रतम् । बहुश्रुतस्तथैकत्वविहारपतिमामपि ।। ४ ॥ प्रशशंसान्यदा शक्रस्तं वीक्ष्य प्रतिमास्थितम् । सुरावश्रद्दधानौ द्वौ, पुंरूपावीयतुर्भुवम् ॥ ५॥ कुमारब्रह्मचार्यप, धन्य[धर्मी] एकोऽवदत् सुरः । परश्च कुलसन्तान-च्छेदकः पापवानयम् ॥ ६ ॥ 蒂蒂遊路够染染染路路路路路路路路路路路路绕路等路 ॥८४॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269