________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथान
देवकीपट पुत्रकथा
र्णवः
॥७४॥
देवक्यचिन्तयत् साम्य, कृष्णस्यैष्वीक्ष्य(वेक्ष्य)ते कियत् । तिलस्यापि तिला नैवं, तत्कि नामी ममाऽऽत्मजाः ॥३९॥ जीवदृष्टमुताऽऽख्याता, पुरा(रो)ऽतिमुक्तसाधुना । साधुना मे मनोभ्रान्तिरेषु पृच्छामि तद् विभुम् ॥ ४० ॥ ततः प्रातद्वितीयेऽह्नि, सन्देहापोहहेतवे । ननाम नेमिनं गत्वा, देवकी धर्मसमगम् ॥४१॥ तद्भावं भगवान् जानन्नूचे देवक्यमी सुताः । तवेति सुलसाया(य) ये, प्राग् दत्ता नैगमेषिणा ॥४२॥ देवकी तान् षडप्यूषीन् , पश्यन्त्युत्प्रस्रव(पक्षर)स्तनी । ववन्दे चाऽऽह जीवन्तो, दिष्टया दृष्टाः स्वमूनवः ।।४३ ॥ राज्यं वा व्रतसाम्राज्यं, प्राज्यं मत्कुक्षिजन्ननाम् । मुदेऽदः किन्तु खेदाय, स्वयं(मया)नैकोऽपि लालितः ॥ ४४ ॥ प्रभुरप्यभ्यधादेवं, मुधा मा ताम्य (ताम्यसि) देवकि ! । स्वार्जितं भुज्यते कर्म, न परः कोऽपि कारणम् ॥ ४५ ॥ अहार्षीः सप्त रत्नानि, सपत्न्यास्त्वं (स्व) पुरा भवे । रुदन्त्या अपितं चैकं, तस्येदं कर्मणः फलम् ॥ ४६॥ प्राग्जन्मकर्म निन्दन्ती, नत्वेशं गृहमागता । दुस्थावस्थेव सा तस्थौ, पुत्रलालनलालसा ॥४७॥ विमना दृश्यसे मातः !, किमित्युक्ताऽच्युतेन सा । ऊचे किं जीवितव्येन ?, ममान्तर्गडुनामुना ॥ ४८ ॥ पद्वितोनन्दगेहे त्वं, नागागारे(नागगेहे तवाग्रजाः । पालितं न मयाऽपत्यं, किमपीवान्यपुष्टया ॥ ४९ ॥ तद् वत्स ! वत्सकं स्वी(स्व)य, धन्या गौरपि [प्रति पालयेत् । दयेऽहं नितरामात्मापत्यलालनवालिशा ॥५०॥ पूरयाम्यम्ब ! ते वाच्छामित्युक्त्वाऽगाद् गृहं हरिः । हरिराराधयामास, सोनान्यं नैगमेपिणम् ।। ५१॥ सन्तुष्टः स्पष्टमाघष्टा-टमो भ्राता हरे ! तव । भावी परं स तारुण्य, एवाऽऽशु प्रबजिष्यति ॥५२॥
音樂樂器樂樂器錄器端器器樂器梁端器端器器器器器鉴:
॥७४॥
For Private and Personal Use Only