________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
聯端带筛筛游茶器聯端端器蒸器蒂继绕绕绕端端端端樂部論
तद्वचोऽनन्तरं कश्चित् , स्वर्गात् च्युत्वा सुरोत्तमः । उत्पेदे देवकीकुक्षौ, शुक्त्यामिव सुमौक्तिकम् ॥ ५३॥ क्रमाद् जोऽङ्गजो गज-सुकुमालाऽहयोद्भुतः। लालयन्ती स्वयं कृष्ण-कल्पं तं मुमुदे प्रमः ॥ ५४ ॥ पित्रोनेत्रोत्सवो भ्रातृ-प्रीतिपात्रमसौ क्रमात् । उद्यौवन उपयेमे, द्रुमपुत्री प्रभावतीम् ॥ ५५ ॥ क्षत्रियाणीभवां सोमां, सोमशमद्विजात्मजाम् । मातृ-भ्रात्रुपरोधेनानिच्छन् गज उपायत ॥ ५६ ॥ तदैव समवासापीत्, श्रीनेमिस्तदुपान्तिके । धर्म गजसुकुमालः, समार्यों विधिना(वहितो)ऽशृणोत् ।। ५७ ॥ आमन्त्र्य माता-पित्रादि-वर्ग वैराग्यरङ्ग(ङ्गितः । गजः सभार्यः प्राधाजीद् , वृजिनवजवर्जितः ॥ ५८ ॥ ततो रुरुदुरत्यन्तं, तद्वियोगासहिष्णवः । पितरौ भ्रातरो ज्येष्ठा, गजे प्रबजिते सति ॥ ५९ ॥ सायं पृष्ट्वा प्रभुं तस्थौ, गजः प्रतिमया निशि । स्मशानभूमौ दृष्टश्च, ब्रह्मणा सोमशर्मणा ।। ६० ॥ स दध्यौ यदि पाखण्ड-चिकीरेष दुराशयः । उपयेमे कथङ्कार, मम पुत्री तपस्विनीम् ? ॥ ६१॥ एवं विचिन्त्य चित्याया, ज्वलदङ्गारपूरितम् । अतिष्ठिपत् घटीखण्ड (कण्ठं), स तन्मूर्ध्नि विरुद्धधीः ।। ६२ ॥ दह्यमानोऽमिना तेन, सहमानः परीपहम् । दग्धकर्मेन्धनोत्पन्नकेवलोऽगाद् गजः शिवम् ॥ ६३ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृता देवकीषट्पुत्रकथा संपूर्णा
४९ समभावोपरि दमदन्तराजर्षिकथा हस्तिशीर्षपुरे राजा, दमदन्ताभिधोऽभवत् ।सेवन्ते यत्प्रतापा , गुहाँ घूका इवारयः ॥ १॥
For Private and Personal Use Only