________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
र्णवः ॥७५ ॥
दमदन्तराजर्षिकथा
इतो गजपुरे राज्यं, कुळते पाण्डसनवः । दमदन्त-पाण्डवानां, जज्ञे वैरं परस्परम् ॥ २॥ जरासन्धस्य सेवाय, दमदन्तो गतोऽन्यदा । पाण्डवैरेत्य तद्देशो, विध्वस्तो ज्वालितो भृशम् (तस्तराम् ) ॥३॥ समाऽऽगाद् दमदन्तोऽथ, वीक्ष्य देशं विनाशितम् । सैन्यावेशेन महता, रुरोध हस्तिनापुरम् ॥ ४ ॥ पुरान्तः पाण्डवा भीत्या, विविशुर्निर्ययुन हि । ग्रहाणां महिमा तावद् , यावन्नोदेति भास्करः ॥५॥ ज्ञापितं दमदन्तेन, दासेरा जम्बुका इव । क्रीडिता विषये शून्ये, निर्गच्छत यदीश्वराः ॥ ६ ॥ निर्ययुः पाण्डवा नैव-मुक्तेऽपि दमदन्तराट् । प्रत्यावृत्तः स्वराज्यद्धि, बुभुजे भामिनीमिव ।। ७ ॥ निर्विष्णकाम-भोगोऽथ, प्रवज्याऽन्ते गुरोः क्रमात् । प्रपन्नो दमदन्तपिरेकाकिप्रतिमां स्थिरः(तः)॥८॥ प्रतिमामाददेऽन्येधुर्मुनिर्गजपुराद् बहिः । अत्रान्तरे तु यात्राथै, निययौ राइ युधिष्ठिरः॥९॥ मार्गे निरीक्ष्य तमृषि, वन्दे मुदितो नृपः । भीमाद्यैरनुजैश्चैवं, बन्दितश्च स्तुतो भृशम् (तस्तराम् ) ॥ १०॥ ततो दुर्योधनोऽप्यागात् , तस्योक्तमनुजीविभिः । स्वामिन् ! स दमदन्तोऽयं, यूयं प्राग येन हेपिताः ॥ ११ ॥ आहतो मातुलिङ्गेन, राज्ञाऽन्येश्चानुजीविमिः । क्षिप्त्वा दृपदमेकैक, दृषद्राशीकृतो मुनिः ॥ १२ ॥ प्रत्यावृत्तः पुनर्धर्म-पुत्रोपृच्छत् स्वसेक्कान् । स मुनिः क्वेक्षितो यः प्राग ?, राज्ञे ते तमदर्शयन् ।। १३ ।। निर्मिताऽऽशातनाऽमुष्य, महर्षेः केन पापिना ? । पृष्टे युधिष्ठिरेणेति, शशंसुस्ते सुयोधनम् ॥ १४ ॥ कृत्वेयौँ धर्मपुत्रेण, बाद दुर्योधनोपरि । निष्कास्याभ्यङ्गितः साधुस्तैलेन क्षामितस्ततः ॥ १५ ॥
会染染染染染柴柴柴柴柴晓染染強塞染染染染染染染密密密
Milan
For Private and Personal Use Only