Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
密带张张张张张张张张张带器體张张张张张张黎
ये च मार्गेण गच्छन्ति, कुमार्ग प्रस्थिताच ये । विदिता मम ते सर्वे, तन्न नश्याम्यहं मुने ।। ५७ ।। इह मार्गश्च कः प्रोक्तः ?, केशिगौतममब्रवीत् । केशिमेवं त्रुवाणं तु, गौतमोऽपीदमब्रवीत् ॥ ५८॥ पाखण्डिनोऽलीकवाचः, सर्वेऽप्युन्मार्गगामिनः । सन्मार्गस्तु जिनाख्यात, एप मार्गो ह्यनुत्तरः ५९॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं, संशयं वद गौतम ! ॥ ६ ॥ प्राणिनां वाह्यमानानां, महावेगेन वारिणा[णः] । शरणं गति प्रतिष्ठां द्वीपं, के [किं] मन्यसे मुने ! ? ॥ ६१॥ अस्ति चैको महाद्वीपो, बारिमध्ये महालयः । महावेगस्य पयसो, गतिस्तत्र न विद्यते ॥ ६२ ॥ इह द्वीपश्च कः प्रोक्तः ?, केशिगौतममब्रवीत् । केशिमेवं ब्रुवाणं तु, गौतमोऽपीदमब्रवीत् ।। ६३ ।। प्राणिनां वाह्यमानानां, जरा-मरणगतः । धर्मो द्वीपः प्रतिष्ठा च, गतिः शरणमुत्तमम् ॥ ६४ ॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं, संशय बद गौतम ! ॥६५॥ बृहत्प्रवाहे पाथोधौ, बेडा विपरिधावति । यस्यां त्वं गौतमाऽऽरूढः, कथं पारं गमिष्यसि ? ॥६६॥ आश्राविणी तु नौयंत्र, न सा पारस्य गामिनी । या निराश्राविणी नौ ! सा पुनः पारगामिनी ॥ ६७ ॥ का प्रोक्ता नौरिह मुने ! ?, केशिगौतममब्रवीत् । केशिमेवं ब्रुवाणं तु, गौतमोऽपीदमब्रवीत् ॥ ६८ ॥ शरीरं नौरिति प्राहुर्नाविको जीव उच्यते । संसारो वारिधिः प्रोक्तो, यं तरन्ति महर्षयः ॥ ६९ ॥ साधु गौतम ! ते प्रज्ञा, छिन्नोऽयं संशयो मम । तमन्यमपि मत्सत्कं संशयं वद गौतम ! ।। ७० ॥ अन्धकारे महारौद्रे, तिष्ठन्ति बहवोगिनः । प्राणिनां सर्वलोकेऽस्मिन्नुद्योतं कः करिष्यति ? ॥७१॥
For Private and Personal Use Only

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269