Book Title: Jain Katharnava
Author(s): Kailassagar Ganivar
Publisher: Adhyatma Gyan Prasarak Mandal
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
聯端带筛筛游茶器聯端端器蒸器蒂继绕绕绕端端端端樂部論
तद्वचोऽनन्तरं कश्चित् , स्वर्गात् च्युत्वा सुरोत्तमः । उत्पेदे देवकीकुक्षौ, शुक्त्यामिव सुमौक्तिकम् ॥ ५३॥ क्रमाद् जोऽङ्गजो गज-सुकुमालाऽहयोद्भुतः। लालयन्ती स्वयं कृष्ण-कल्पं तं मुमुदे प्रमः ॥ ५४ ॥ पित्रोनेत्रोत्सवो भ्रातृ-प्रीतिपात्रमसौ क्रमात् । उद्यौवन उपयेमे, द्रुमपुत्री प्रभावतीम् ॥ ५५ ॥ क्षत्रियाणीभवां सोमां, सोमशमद्विजात्मजाम् । मातृ-भ्रात्रुपरोधेनानिच्छन् गज उपायत ॥ ५६ ॥ तदैव समवासापीत्, श्रीनेमिस्तदुपान्तिके । धर्म गजसुकुमालः, समार्यों विधिना(वहितो)ऽशृणोत् ।। ५७ ॥ आमन्त्र्य माता-पित्रादि-वर्ग वैराग्यरङ्ग(ङ्गितः । गजः सभार्यः प्राधाजीद् , वृजिनवजवर्जितः ॥ ५८ ॥ ततो रुरुदुरत्यन्तं, तद्वियोगासहिष्णवः । पितरौ भ्रातरो ज्येष्ठा, गजे प्रबजिते सति ॥ ५९ ॥ सायं पृष्ट्वा प्रभुं तस्थौ, गजः प्रतिमया निशि । स्मशानभूमौ दृष्टश्च, ब्रह्मणा सोमशर्मणा ।। ६० ॥ स दध्यौ यदि पाखण्ड-चिकीरेष दुराशयः । उपयेमे कथङ्कार, मम पुत्री तपस्विनीम् ? ॥ ६१॥ एवं विचिन्त्य चित्याया, ज्वलदङ्गारपूरितम् । अतिष्ठिपत् घटीखण्ड (कण्ठं), स तन्मूर्ध्नि विरुद्धधीः ।। ६२ ॥ दह्यमानोऽमिना तेन, सहमानः परीपहम् । दग्धकर्मेन्धनोत्पन्नकेवलोऽगाद् गजः शिवम् ॥ ६३ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृता देवकीषट्पुत्रकथा संपूर्णा
४९ समभावोपरि दमदन्तराजर्षिकथा हस्तिशीर्षपुरे राजा, दमदन्ताभिधोऽभवत् ।सेवन्ते यत्प्रतापा , गुहाँ घूका इवारयः ॥ १॥
For Private and Personal Use Only

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269