Book Title: Indian Antiquary Vol 27
Author(s): Richard Carnac Temple
Publisher: Swati Publications

Previous | Next

Page 101
________________ APRIL, 1898.] THR SOUTH-INDIAN RECENSION OF THE MARABHARATA. 97 1126 South-Indian Ms. Devanagari Edition (Bombay). पारणावसबामा च मन्त्रो दुर्योधनस्य च। 102a यात्रायां Deest. 1026 कूटस्य धार्तराष्ट्रण प्रेषणं पाण्डवान्प्रति । 103a हितोपदेशश्च पथि धर्मराजस्य धीमतः। 1036 विदुरेण कृतो यत्र हिताय म्लेच्छभाषया। विदुरस्व च वाक्वेन मुरुंगावगमक्रिया । ___10a गोपक्रम Deest. 1046 निषायाः पञ्चपुत्रायाः सुप्ताया जनुवेदमनि । 105a पुरोचनस्य चाष दहनं संप्रकीर्तितं । पाण्डवानां पने पोरे हिडिंबायाश्च दर्शनं। 1056 Deest. 106a सत्रैव च हिडिंबस्य वधो भीमान्महाबलात् । घटोत्कचस्व चोत्पत्तिरप्रैव परिकीर्तिता। 1066 Deest. 107a महर्षेदर्शनं चैव व्यासस्यामिततेजसः। 1076 सदाज्ञयैकचक्रायां ब्राह्मणस्य निवेशने । अज्ञातचा पार्थानां वासो प्राह्मणवेश्मनि । 108a चर्यया वासी बत्र तेषां प्रकीर्तितः बकस्व निधनश्व ब्राह्मणानाञ्च विस्मयः। 1086 नागराणां च Deest. 109a संभवथैव कृष्णाया धृष्टद्युत्रस्य चैव है। 1098 ब्राह्मणात्समुपश्रुत्य ध्यासवाक्यप्रचोदिताः। 110a श्रीपदीं प्रार्थयन्तस्ते स्वयंवरदिदृक्षया। ! 1106 पचालानभितो जग्मयंत्र.कौतूहलान्विताः । अंगारवर्षित्रिवि गंगाकुलेर्जुनस्तदा । ma पर्ण नि Deest. 1116 सख्यं कृत्वा ततस्तेन तस्मादेव च भुश्रुवे । भ्राभिस्सहिसस्सर्वैः पाञ्चालानभितो ययौ।। सापत्यमय वासिष्ठ मौर्योपाख्यानमेव च। 112a मौर्व चाख्यानमुत्तम Deest. 113a पाञ्चालनगरे चापि लक्ष्य भिस्वा धनञ्जयः। 1130 द्रौपदीं लब्धवानत्र मध्ये सर्वमहीक्षितां । 114a भीमसेनार्जुनौ यत्र संरब्धान्प्रथिवीपतीन् । 1148 शल्यकौ च तरसा जितवन्तौ महामधे। । 115a दृष्टा तयोश्च वीर्यमप्रमेयममानुषं । 1166 शकमानौ पाण्डवांस्तान् रामकृष्णौ महामती । 116a जग्मतुस्तैः समागन्तु शाला भार्गववेश्मनि । पञ्चेन्द्राणामुपास्यानमवैवात्भुतमुच्यते। 117a पञ्चानासकपनीचे विमों दुपदस्य च। 'नामक द्रौपचा देवविहितो विवाहचाप्यमानुषः। 1176 Deest. 118a क्षनुश्च धार्तराष्ट्रेण प्रेषणं पाण्डवान्प्रति । विदुरस्य च संप्राप्तिदर्शनं केशवस्य च। 1188 खाण्डवप्रस्थवासश्च ततो राज्यार्द्धशासनं ।। 119a _ तथा सर्जन नारदस्वच वाक्येन द्रौपचास्समयाक्रिया। 1198 स्याज्ञया चैव सन्दोपसनयोस्तष पाख्यानं प्रकीर्तितं। 120a स्तहदाण्यानं परि Deest. 1206 अनन्तरं च द्रौपद्या सहासीनं युधिष्ठिरं । 121 अनुप्रविश्य विप्रार्थे फाल्गुनो गृह्य चायुध ।। 122a मोक्षयिस्वा गृहं गता विप्राथै कृतनिश्चयः। पार्थस्य वनवासच उलूप्या सह संगमः। 1228 वनवासे च पथि पुण्यतीनुसंबानं बधुवाहनजन्म च। ___123a Deest. 1230 तत्रैव मोक्षयामास पञ्च सोऽप्सरसः शुभाः। 124a शापाद्वाहत्वमापन्ना प्रामणस्य तपस्विनः। 1248 प्रभासतीय पार्थेन कृष्णस्य च समागमः । द्वारकायां सुभद्रा च कामयानेन कामिनी। 125a भामिनी वासुदेवस्वानुमते माताबैव किरीटिना । 1256 हरणं गृह्य संप्रामे कृष्णे देवकीनन्दने । 126a | गृहीत्वा हरणं प्रासे 1168 देवकि

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404