Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 12
________________ rajate tadvisesanam abhavam pratipadye i visesane caprasiddhe kathan 655 tadvisesanam paroksam janiyam / yena mama paksadoso na bhavet / parapratipadane 'py evam eva / gang %D4405% gi tshe 'khrul pa srid pa na rang nyid ram par rtog pa dang Idan pas 'di ni dngul ma yin zhes de slar log pa de'i tshe / gang gis nga'i phyogs skyon med par 'gyur ba ji ltar na dngul ma rtogs par de'i khyad par can dngos po med pa rtogs par 'gyur ba'i khyad par rab tu ma grub na yang de'i khyad %D44b6% par can Ikog tu gyur pa ji ltar shes pa yin/ shes pa bdag nyid brgol zhing rtog par byed pa 'ga' yang yod dam ci / gzhan la sgrub pa na yang de bzhin no // nanu tatra satyarajatadarsane sambhavati bhrantih / iha punar na kincid drstam iti kuto bhrantih / etad uttaratra pratipadayisyamah/ gal te der ni bden pa'i dngul mthong bas 'khrul pa srid na / 'di na 'ga' yang mthong ba med pa'i phyir gang las 'khrul %D44b7% par 'gyur zhe na/ 'di ni 'og nas bstan par bya'o // apica / bhrantis cet paramarthena kathancid avagata kim idanim bhrantikarananvesanaprayasena /yadi karanam nasti bhrantir eva na bhavet656 / gzhan yang gal te don dam par 'khrul pa mnam pa ci zhig Itar rtogs na nga 'khrul pa'i rgyu tshol ba'i ngal bas ci zhig bya / gal te rgyu med na 'khrul pa nyid du med 'gyur ro zhe na [S 376] naitad asti / de ni med de karane sati na bhantih paramarthe 'pi karanam / sakaranatvad bhrantis cet tavapistam vihanyate //819/1958 rgyu yod pas na 'khrul pa min // don dam%D45a1% pa la 'ang rgyu yod nyid // gal te rgyur bcas phyir 'khrul na // khyed kyi 'dod palang nyams par 'gyur // (819) na karanam astity eva bhantih / anyatha sarva bhaved bhavato bhrantih / abhrantav api paryanuyogena bhavitavyam eva kuta iyam659 bhrantih / tathapratiter iti cet / bhrantav api samanam "1 etat / abhrantipurvika bhrantis cet 1 yadi kathancid abhrantir nama nasty eva karanabhavat kin nu062 bhrantya bhavitavyam / bhavatu katham pratyetavya / abhrantiviparyayena hi bhrantir iti vyavasthapyate / samanam itaratrapi bhrantiviparyayenapy 65 kathan M (190a5); kathan tadvisesane caprasiddhe kathan S. 650bhavet S; bhavati M (190a6). 6?tavapistam M (190a6), khyed kyi 'dod pa'ang T; tadapistam S. 658M omits // here. It is rare in M to end a verse without II. 659iyam S, M (190a6); iva S. 000-pratiter S, rtogs pa'i phyir ro T; -pratitir M (190a6). 661samanam S, M (190a7); na manam S. 662 kin nu S; kin na S, M (190a7). Hisayasu Kobayashi_103 660

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102