Book Title: Hisayasu Kobayashi
Author(s): 
Publisher: 

View full book text
Previous | Next

Page 44
________________ , सं वाग्छिते अर्थसंवेदन-चिन्ता ] प्रत्यक्षम् 379 cor साधनोपन्यासो व्यर्थः। प्रत्ययशब्वे तु प्रत्ययशब्दो न वर्तत एव प्रकरणादिति प्रतिपावितं / ततः सिद्धसाधनता कथमसम्वेदनात्मत्वाच्छब्दस्येति / बुद्धघुत्पादनशक्तिनिषेधस्तु नाभिप्रेत एव / येन साधनव्यर्थता भवेत्। नहि बुद्धिरेव नोत्पत्तिमती निरालम्बनवावस्यायमर्थः।। ननु यदि बुद्धिरुवयवत्यपि निरालम्बना किन्तयोत्पन्नयापि। अथ सालम्बना तवा तयैवानकान्तिकत्त्वं तदप्यसत् / अन्यापोहस्य साध्यत्वात् व्यावृत्तिः परवञ्चिते / / __ क्रियते साधनेनेति व्यर्थकं साधनं कथम् / / 855 // निरालम्बना सकला बुद्धिरिति प्रमाणेन केनचित्प्रतिपत्तव्य एषोऽर्थः। कथमन्यथा साधनोपन्यासः। ततश्च साधनानिरालम्बनबुद्धरपि निरालम्बनतव साध्यते / / तस्या निरालम्बनत्वे कथं निरालम्बनत्वसिद्धिः। नानुमानस्य सम्वादेन प्रामाण्यात् न सालम्बनत्वेन // सालम्बनता नास्तीति कथं सम्वादः।। आलम्बनस्यानुपलब्धः।। नास्तीति बद्धः कथं सम्वादो। यदि दृश्यानुपलब्ध्या पश्चात्तदासौ पदार्थो नोपलभ्यते / एवञ्चेदनालम्बनापि बुद्धिस्तत्त्वनिश्चयनिबन्धनम् / ततोन्यापोहबोधक एव साधनप्रयोगो नाबोधकः / ततोन्यापोहेपि शब्दार्थे सम्बन्धोस्त्येव पदार्थानां / भेदोपि काल्पनिकः / पक्षश्च सावयवः संवृत्त्या भवत्येव भेदग्रहणविषयः। वादिप्रतिवादिनोभेंदग्रहणं कि प्रथममेव विशीर्यते। तदपि च पश्चात्स्वप्नवदेव निरालम्बनन्तवा च निवृत्ते कार्ये किमिदानीमसिद्धतादिचोदना करिष्यति / अपि च / प्रतिपादितमेव तत्पुरस्तादिति किमनेन चोदितेन / स्त्रीशूद्रविस्मापनमेव दुष्टैस्तत्त्वानभिज्ञर्गदितम्वराक (1) / ने तत्त्वबोधस्य पुनः पुरस्तादयुक्तियोगि प्रलयं प्रयाति // 856 / / तस्मादभ्युपगम्यापि भेदप्रपञ्चपक्षादिकं गज नि मी ल नै न,पुनः परामर्शप्रक्रमेण तदभावसाधनेम दोषः। नन्वहं स्वप्रतिभासमेव केवलं प्रतिपचे इति प्रतिपादयन्परप्रतिपा बाध्यते परेण तदपि प्रतीयत एव / ततः कथं स्वांगालम्बना सिध्यति बुद्धिः / / .. .. तरसत् / परेण प्रतीयते इति नात्र प्रमाणमिति प्रतिपादितं / प्रा शिन का नामपि स्वांशमात्रकादपरत्र नास्ति प्रतीतिः इति निरालम्बनवचनावस्त्येव प्रतीतिस्ततः कुतः प्रमाणादेषा तव प्रतीतिर्भवग्रहणमन्तरेण प्रा श्नि का नां न साधनवृत्तिरिति / / अथ ये भेवप्रतीतिमन्तो न भवन्ति ते न प्राश्निका इति / ... तवसत् / . ये तत्त्वं प्रतियन्त्यत्र तेषां प्राश्निकता न चेत् / अतत्त्ववेदिनां नैव प्राश्निकत्त्वेधिकारिता // 857 // अथकपक्षपातेन प्राश्निकत्वं न विद्यते / पक्षपातविनिर्मुक्तः कुत एव भविष्यति // 858 // परस्परविरुद्धं हि द्वयम्बोधुमसांप्रतम् / एकैकबोधादेकत्र पक्षपातस्य सम्भवः // 859 / / ततः प्राश्निकयोरेव परस्परविरुद्धयोः / विवादे प्राश्निकरन्यर्भाव्यमित्यनवस्थितिः // 860 // वादिनों प्राश्निकत्त्वञ्चेदितरेतरसंश्रयः / तयोरपि यतो नूनं पक्षपातः स्वपक्षिणि // 861 //

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102